This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
Group IV: Apocrypha.

1. The Vitavrtta.
 

 
[DC 11970 ; the first stanza is SBH. 10, with the citation "Vitavrttasya.]
 

 
नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।
 

मन्मथाय नमस् तस्मै यस्यायतनमङ्गनाः ॥ १ ॥

 
मुदितमनोभवहासो रमणोरसि मुष्टिघातजो जयति ।
 

श्रुतिसुखमणितविमिश्रो वलयावलिकलकलो विलासिन्याः ॥ २ ॥

 
यासामर्जनशीलत्वान् न द्वेष्योऽस्ति न च प्रियः ।

न कृतं न च सद्भावो वञ्चनाबद्धचेतसाम् ॥ ३॥

 
आकारवेसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् ।

यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ ४ ॥

 
आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ ।

कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥ ५ ॥

 
पश्चात्तापकरो यासां सर्वनाशसमुद्भवः ।

सदावसान विरसः संगमो जायते नृणाम् ॥ ६ ॥

 
आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् ।

मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥ ७॥

 
रमन्ते किं न पशवः प्राणिधर्मानुवर्तिनः ।
'

वैदग्ध्यं कीदृशं पुंसां विटवृत्तम जानताम् ॥ ८ ॥

 
विटवृत्तं पठन् नार्या नरो यद्यपि मुह्यति ।

तथाप्यत्र विशेषोऽस्ति संनद्धस्येतरस्य वा ॥ ९ ॥

 
यत्र तत्रावलग्नासु प्रतिक्षणनिवर्तिषु ।

संपत्स्विव विदग्धानां रतिर्वेश्यासु कीदृशी ॥ १० ॥

 
विनोदमात्र मेवेद मिति यस्यावधारणा ।
 
२०६
 

विटवृत्तं स जानाति स कामफलमञ्जश्नुते ॥ ११ ॥

 
उदयस्थः सहस्रांशुर्दृष्टेरायाति गम्यताम् ।

अतिरिक्तं कदा कं वा लङ्घयन्ति न योषितः ॥ १२ ॥

आकारसंवृतिः कार्या सुरक्तेनापि कामिना ।
 

रक्तः परिभवं याति परिभूतः कथं प्रियः ॥ १३ ॥

 
अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते ।

दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥ १४ ॥