This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
मम सखि दहति वसन्तं दक्षिणे वा महन्तं

दहति गिरिलतायां कोकिलामध्यवाक्यम् ।

मम पति मतिहीनं दूरदेशो निवासं

दहति मदनवार्णबाणं छिन्नभिन्नं शरीरम् ॥ ८४७ ॥

 
मान्धाता सुमहीपतिः कृतयुगेऽलंकारभूतो गतः

सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकृत् ।

अन्ये चापि युधिष्ठिरप्रभृतयो यावद् भवान् भूपते
 

नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥ ८४८ ॥

 
यदि वाञ्छसि मूर्खत्वं ग्रामे दिनत्रयं वस ।

अपूर्वस्यागमो नास्ति पूर्वाधीतं विनश्यति ॥ ८४९ ॥

 
रे पान्थ पुस्तकधर क्षणमात्रमेकं
 

वैद्योऽसि किं गणितशास्त्रविशारदोऽसि ।

कामी भवत्यनुदिनं वद कोऽत्र हेतुर्
 

धिक् तां च तं च मदनं च इमां च मां च ॥ ८५० ॥

 
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः

सा यीपीनोन्नतिमत्प्रयोधरयुगं धत्ते सखेदा वयम् ।

सा ऋाक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं

दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ ८५१ ॥

 
उष्णमन्त्रंनं धृतं मद्यं तरुणी क्षीरभोजनम् ।

वापीकूपवटच्छाया डेते बलवर्धनम् ॥ ८५२ ॥
 
847 Ham 1836 V X-15. 848 Han (no numbers ) extra 3.
4831. Subhash. 164 407; SRB. p. 372 204 ( Bhojaraja ) ; Sp.
on Muñja ).
 
BIS.
 
4002 ( Bhojarāja
 
849 Ham 874f. 8a, extra. 850 Haih 1836 V X - 16.
74; begins भो पान्थ.
 
SRB. p. 354.
od ) केनौषधेन मम पश्यति भर्तुरम्बा किं वा गमिष्याति पतिः
851 Ham 1074 ( Dhanasāra ) V extral.
BIS. 7002 (3236).
Amar 30 Sāh. D 324; SRB p. 280, 92 ; SBH 1346; SRH 195, 14 ( Amaruka),
 
सुचिरप्रवासी.
 

 
852 Ham 1836. N I. 6.