This page has not been fully proofread.

२०४
 
भर्तृहरिसुभाषितसंग्रहे
 
रदननि:पतिता वलिता गता वलिभिरावलितं पलितं वपुः ।
विषयकर्दमदुर्दमवाञ्छया तदपि नात्महितं विहितं जडैः ॥ ८३७ ॥
वाङ्मनः कायशुद्धानां संपदश् च पदे पदे ।
अन्तर्मलिनचित्ताय सुखं स्वप्नेऽपि दुर्लभम् ॥ ८३८ ॥
अलमतिचपलत्वात् स्वप्नमायोपमत्वात्
परिणतिविरसत्वात् सङ्गमेन प्रियायाः ।
इति यदि शतकृत्वस् तत्त्वमालोकयामि
 
तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ ८३९ ॥
उत्तुङ्गशैल शिखरे ननु पादपस्य काकोऽपि पक्कफलमालभते सपक्षः ।
सिंहो बली गजविदारणदारुणोऽपि सीदत्यहो तरुतले निजपक्षहीनः ॥ ८४० ॥
कक्षे किं मितपुस्तकं किमुदकं * काव्यसारोदकं
 
दीर्घ किं यदि ताडपत्रलिखितं किं चित्र गौडाक्षरं ।
गन्धे किं यदि रामरावणकथासङ्ग्रामगन्धो महत्
 
किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झषः ॥ ८४१ ॥
क्रियादौषधवत् काम: प्रभुत्वात् केवलश्रमः ।
 
करवन् निजदारेषु योऽन्यः ** स मन्मथः ॥ ८४२ ॥
॥ ॥
गतं न शोचामि कृतं न मन्ये खादन् न गच्छामि हसन् न जल्पे ।
द्वाभ्यां तृतीयो न [भ]वामि राजन् किं कारणं भोज भवामि मूर्खः ॥८४३ ॥
 
जङ्घान्तराले विमले विशाले अधोमुखी रोमवने वसन्ती ।
सा पातदेवी भगनामधेयं दन्तैर्विना यान्ति गिरन्ति लिङ्गम् ॥ ८४४ ॥
नाहं कामो महाराज हंसोऽयं विमले जले ।
नीचहंसप्रसङ्गेन मृत्युरेव न संशयः ॥ ८४५ ॥
पूर्वे मांसमिदं न दूषणकृतं कर्णाट गोवाहनं
 
याम्ये मातुलजा विवाह बहवो भर्तार पञ्चालिके ।
कन्या विक्रय गुर्जरे गृहवधू सौराष्ट्रमारुस्थले
 
धन्यो मालवमण्डलो क्षितितले लोकस्य धर्मे रतिः ॥ ८४६ ॥
 
837
 
Qf 12b, extra. 838 Qif 7a, extra.
 
839 Ham 1074 ( Dhanasāra ) V extra 33. BIS. 637 Śāntis. p. 29;
 
SRB. p. 25244 ( Bilhaņa ) ; Sp. 566.
 
840 Ham 1836 V X 14,
 
( Sp.); SRB . p. 230.26.
 
841 Ham 1836 V X - 13.
 
843
 
845
 
IHam 1836 N VIII-6.
 
Hain 1836 N II 5.
 

 
BIS. 1193. Subhash 174 230; SRK. p. 176.4
 
842 Ham (no number ) $ 49.
 
844 Hum 1836 Ś, f. 25b, extra.
 
846 Ham 1836 V X-12,