This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् ।

वीतरागपदं ध्यायन् वीतरागो भवेद् ध्रुवम् ॥ ८२६ ॥

 
ऐश्वर्यतिमिरं चक्षुः पश्यतोऽपि न पश्यति ।

पुनर्निर्मलतां याति दरिद्राञ्जनमौषधम् ॥ ८२७ ॥

 
कुचैलागतभर्तारो शूरो सन्मुखखण्डना ।
 

दातारो वस्त्रहीनाशू च कुरूपा रूपचिन्तये ॥ ८२८ ॥

 
को धर्मो भूतदया किं सौख्यमारोग्यता जन्तोः ।

[क: ] स्नेह: सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ८२९ ॥

 
क्षणं रटन्ती रुदती नृत्यन्ती याति विह्वला ।
 

निःसहत्वं तदा याति मुकुलीकृतलोचना ॥ ८३० ॥

 
जलमध्ये दीयते दानं प्रतिग्राही न जीवति ।
 

दातारो नरके यान्ति तस्याहं कुलबालिका ॥ ८३१ ॥
 
826 Uda 1650 V extra2.
 
827
 
Q1f 7a, extra.
 
829 Uda 1650 N103 ( 4, final ).
 
ed. Johns. 156. ed. Rodr. p. 96; SRB. p. 170.769.
 
830 Lim1739 f. 8a, extra.
 
831
 
832
 
Lim1485 f. 16a, extra.
 
834
 
Q1f. 10b, extra.
 
.835 Uda 1650 V extral.
 
Subhāsh. 104 ; SRB. p. 29.6; SRK. p. 16.
 

 
निरक्षरान् वीक्ष्य धनाधिनाथान् त्याज्या न विद्या कृतिभिः कदाचित् ।

आभुक्तमुक्तां कुलटां समीक्ष्य किमार्नार्यः कुलटा भवन्ति ॥ ८३२
पत्र

 
पत्रं
न चित्रमपि निस्त्रप पार्न्यन्थखेदछेदक्षमं विषसमं तवं मुग्ध दुग्धम् ।

धूर्त प्रपश्चितमहातरुकीर्तनेन रे निःफलस् त्वमसि कण्टकितश् च नित्यम् ॥ ८३३

 
पर्वताग्रे रथो यस्य भूमौ तिष्ठति सारथिः ।
 

चलितं वायुवेगेन तस्याहं पुत्रचाबालिका ॥ ८३४ ॥

 
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

मूढै: पाषाणखण्डेषु रत्नसंज्ञाभिधीयते ॥ ८३५ ॥

 
मन्
त्रिणां भिन्नसंधाने भिषजां सन्निपातके ।

कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ ८३६ ॥
 
SRH. 1671 (Vyāsa). 828 Q1 extra5.
 
BIS 1929 ( 747 )
 
Q1f 10b, extra.
 
SRB. P. 173. 859.
 
74
 
SR.B. p. 185.27.
 
BIS. 4186 (4571)
 
२०३
 
Hit ed. Sehl. I. 140,
 
833 Q extra 4.
 
Vrddha-cān. 14. 1.
 
836 Uda1650 N102 ( 3 ). BIS. 4706 (2116). Pañc ed. Koseg. I. 143.
ed. Orn. 103. ed. Bomb. 127. 381. Hit. ed. Sehl, III, 119. Johns, 124, ed. Calc.
1830. p. 396; SRB p. 164,507.