This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
स्तनशैलसंनिधाने त्रिवलिनदीतीरकोटरे तत्र ।

जगदपि नगी ग्नीविहितं तथापि पञ्चेपुचौरेण ॥ ८०८ ॥

 
स्तम्भः स्खेवेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।

वैवर्ण्यमश्रु प्रलय इत्यष्टौ साच्चित्त्विकाः स्मृताः ॥ ८०९ ॥

 
स्थगयति तमः शशाङ्कं चलति गिरिः पतति तारकाजालम् ।

कथयन्त्यमूनि मन्ये काञ्चीपदसीम्नि किमपि संक्षोभम् ॥ ८१० ॥

 
स्वगृहे पूजितो मूर्खः स्वग्रामे पूजितः प्रभुः ।

स्वदेशे पूजितो राजा विद्वान् सर्वत्र पूजितः ॥ ८११ ॥

 
स्वचित्तपरचिन्तयैव परितापमात्मन्यमी
 
»
 

विबिभ्रति मनस्विनो यदमुना न तावत् क्षतिः ।

अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्
 

वहन्ति विजिगीषुतां क्रिमिव तेऽनुकम्पास्पदम् ॥ ८१२ ॥

 
स्वदत्ता पुत्रिका धात्री अभ्यदत्ता सहोदरी ।
 

*
 
* ॥ ८१३ ॥
 

 
स्वयं गुणपरित्यागाजूदू<flag></flag> र्णनासः पतत्यधः ।

तमेव अंदर<flag></flag> भूयः पदमुचेच्चैर्विगाहते ॥ ८१४ ॥

 
स्वयं हि पच्यते<flag></flag> पार्क प्रतीकं <flag></flag> यदि सेव्यते ।

पुत्रो हिपच्यते पाकं स्वयंपाकः स उच्यते ॥ ८१५ ॥

 
स्वाधीनेऽपि कलत्रे नींव पानीचः परदारलम्पटो भवति ।

संपूर्णेऽपि तडागे काकः कुम्भोदकं पिबति ॥ ८१६ ॥

 
हंहो पान्थ किमाकुल: श्रमवशादत्युत्सुकं धावसि
 

प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता ।

मूलं सिंहसमाकुलं गिरिवरे प्रोत्तुण्डतुण्डा : खगा
 

मध्ये कोटरभाजिभीषणफणा: फूत्कुर्वते पन्नगाः ॥ ८१७ ॥
 
char 88; SRH. 181. 39.
 
813
 
814
 
not ip pr. ed. 815 HU2145 18 ( 3 )
 
816 BU114/75104,
 
817 Jod3 N108,
 
२६ भ. सु.
 
1
 
808
 
E4 V119 (18) ; RASB 7747 V118, Pun2101 V extra 5 = V107.
809 ISM Kalamkar846598; ISM Kalamkar195898 (99) ; Bik3275 Ś112.
a ) स्वेदः स्तंभोप्य.
 
810 Mt. 5 S11-7.
 
811 IO K7207 N II-12.
 
d) सात्विका गुणा:.
SR.B. p. 3206.
BIS- 7267. Caur 485. Nitiśāstra in Telugu
SRE. p. 70.39; SBI 531 ( Bh. ).
 
812
 
ASP1461 extra 5.
 
२०१
 
SRB. p. 170.751; SSV 1338.
 
BIS. 7307 (5358) Bharti. in sp. Gunaprasamsa in only one Ms.,