This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
:
सर्पः क्रूरः खलः क्रूरः सर्पात् क्रूरतरः खलः ।

मन्त्रौषधिवशात् [? शः ] सर्पः खलः केनोपशाम्यते ॥ ७८५ ॥

 
सर्पाः पिबन्ति पवनं न च दुर्बलास् ते

शुष्कैस् तृणैर्वनगजा बलिनो भवन्ति ।

कन्दै: फलैर्मुनिवराः क्षपयन्ति कालं
 

संतोष एव पुरुषस्य परं निदानम् ॥ ७८६ ॥

 
सर्व: प्रेप्सति यत्सुखाप्तिमतिता सा सर्वकर्मक्षयात्

सद्वृत्तात् स च तच् च बोधनियतं सोऽध्यागमात् स श्रुते ।

सावाप्तात् [१] स च सर्वदोषरहितो रोगादयस् ते व्यथस्

तद्यु
क्ता सुविचार्य सर्वसुखदं सन्तः श्रयन्तु श्रियैः ॥ ७८७ ॥

 
सर्वशक्तिमयो ह्यात्मा यद् यथा भावयत्यलम्

तत् तथा पश्यति तदा स संकल्पविजृम्भितम् ॥ ७८८ ॥

 
सर्वे लतान्तास् तरुमाश्रयन्ति सर्वे नदीं ते सागरमाश्रयन्ति ।

सर्वे तरुण्यां पतिमाश्रयन्ति सर्वे जनाः काञ्चनमयि<flag></flag>यन्ति ॥ ७८९ ॥

 
सर्वे वयमिह स्वप्नपुरुषास् तव सुव्रत ।
 

अस्माकं त्वं * * * * सर्वे स्वप्ननरा वयम् ॥ ७९०-


 
सहवर्धितयोर्नास्ति संबन्धः प्राणकाय
य्यैः ।
पुत्रमित्रकलत्रेषु संबन्धित्वकथैव का ॥ ७९१

 
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि
सर्वेदा ।

शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ७९३ ॥

 
सानन्दं सदनं सुताश् च सुधियः कान्ता न दुर्भाषिणी

सन्मित्रं सनं स्वयोषिति रतिश् चाज्ञापराः सेवकाः ।
 
785 X N11 (Xe वशी सर्प: 1m c ) ; Y N45. BIS. 6899 (3197 ) Cāņa. 26.
in Haeb. 75 in Weber. Vrddhacana. Berlin Ms. 232. Prasangābh. 10. Galan.
(varr. ) 89 ; SRE. p. 51. 33; SRK. p. 32. 10 (hp. ), EA. 27. 27; ST. 3. 31 ; SK.
2.124 ; PT. 9 87, SSD 2 f 1190, SMV. 10.8.
 

 
786 PU496 \107 (106).
 
BIS. 6903 (3199 ) Pañc, ed. Koseg. 2. 161.
Subhāsh. 208 ; Sp. 318 SRB p. 75. 11; SRK. p. 51 11 ( Sphutaśloka).
 
787 BORI328 V171 ( 162 ) corrupt
 
Dik 3279 V165 (61).
 
788 ISM Gore] 14 V177.
 
790
 
ISM Gore144 V173.
 
791 JO 1151b V104 ( per H. N. Randle ) .
BIS. 6928 (3233 ) Bhartr in Sp. Schiefner and Weber p. 6. Galan
 
792
 
2. 36; Sp. 399; SRE. p. 73.4; SRK. p. 60.14 ( Prasaigaratnāvalī ) ; SL. f. 52a;
 
SSV. 1264.
 
793
 
धनं etc.
 
789 10 K7207 N32.
 
Ujj711 V51. al ) सौन्दर्य सदनं सुतस्तु दुहिता कान्ता मृदुभाषिणी स्वेच्छापूर्ण-
a
 
) सङ्गमुपागमं प्रतिदिनं ।; NS3 V42. a) कान्ता मृदुभाषिणी. b) as in