This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।..

सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥ ७७७ ॥

 
सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेषु<flag></flag>

सशपथमनुनीय ब्रह्मणा गोमयाम्भः परिमृजितनिजोरावाशु संवेशितोऽस्मि । ॥७७८

 
सन्त्येवात्र वने वनेऽपि बहवो निम्बा: क्वचिच् चन्दनः

क्रोशन्ते प्रतिदिक्षु केवल मिमे काका वसन्ते कुहू: ।

पाषाणैः परिपूरिता वसुमती जात्यो मणिर्दुर्लभंस
 
भस्
तन्मन्ये खलसंकुलं जगदिदं कुत्रापि ते सज्जनाः ॥ ७७९ ॥

 
समय एवं करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् ।

शरदि हंसरवाः परुषीकृतस्वरमयूरमयूरमणीयताम् । ७८० ॥

 
समारम्भा भग्नाः कति न कति वारांस् तव पशो
 

पिपासोस् तुच्छेऽस्मिन् द्रविणमृगतृष्णार्णवजले ।

तथापि प्रत्याशा- चिरमति न तेऽद्यापि शतधा
 

न दीर्ण यत्रच् चेतो नियतमशनिग्रावघटितम् ॥ ७८१ ॥

 
समाश्लिष्यत्युच्चै<flag></flag> नपिशित पिण्डं स्तनधिया
 

 

मुखं<flag></flag>कालाकिंक्लिन्नं पिबति चपकं सासवमिव ।

<flag></flag>
अध्यक्ष<flag></flag> दाद्रे पथि च रमते स्पर्शरसिको
महा

<flag></flag>
मोहान्धानोनां किमि रमणीयं न भवति ॥ ७८२ ॥
सैस्सा

 
<flag></flag>
सुपदन्यासा सालंकांकास सुवर्णमयमूर्तिः ।

आर्या तथा च भार्या न लभ्यते पुण्यहीनेन ॥ ७८३ ॥

 
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।

सर्पो दशति कालेन दुर्जनस् तु पदे पदे ॥ ७८४ ॥
 
.
 
777 ISM Kalamkar195 V86 ( 89 ).
 
778 ISM Kalamkar195 V88 (91).
 
Prabodhacandrodaya 2. 10.
 
779 X N70. BIS. 2928. Subhash 12; SSD. 2. f. 92a ( var.).
 
780 BVB2 extra marg. f. 1b.
 
SRB. p. 311 32 ( Māgha ).
 
781 H V65. B1S. 6850 (5173) Prab. 76 [ 4. 20]; SR.B. p. 77. 46; SRK,
p. 295 11 ( BIS).
 
782 BIS. 6854 (3179). Säntiś. Haob. 1. 29. Kävyakal. and Nītis. Šatakāv
26; SRB. p. 372 134; SBH. 3388; SRK. p. 295 11 (IBIS.) ; SU 1030 ( Bh. ) .
 
B
 
783 E+ V120 ( 19 ) extra ; BOR1333 V119 extra ; RASB 7747 V119;
Pun2101 V108 extra. SR.B. p. 30.17; SRK. p. 42. 12 ( Prasangaratn&vali).
 
१९७
 
BTS. 6738 ( 3131 ) Bhāg. P. 2.2.4.
SRll. 12. 6 ( Prabodhacandrodaya ),
 
__
 
784 BORI329 N31
 
( 30 ).
 
30; Cāņakyanitidarpaņa, 3
 
4 ; SK. 2, 123 ; SMV. 10. 6.
 

 
BIS. 6900 ( 4196) Subhāsh 86; SRB. p. 54,