This page has been fully proofread once and needs a second look.

१९६
 
भर्तृहरिसुभाषितसंग्रहे
 
संकल्पमात्रमेवेदं जगन् मिथ्यासमुत्थितम् ।

असंकल्पनमात्रेण ब्रह्मन् क्वापि विलीयते ॥ ७६९ ॥
संगम

 
संगम
विरहवितर्के वरमिह विरहो न संगमस् तस्याः ।

संगम एका भवती विरहे जगन्ति त्वन्मयानि स्युः ॥ ७७० ॥

 
संगीतभारतकथा गन्धताम्बूलचर्वणम् ।

सुखीस्त्रीसमागमे तानि सदा सर्वसुखानि च ॥ ७७१ ॥

 
संदष्टेऽरपल्लवे सचकितं हस्ताग्रमाधुन्वती
 

मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।

सीत्काराञ्चितलोचना सरभसं यैश् चुम्बिता मानिनी

प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरै: सागरः ॥ ७७२ ॥

 
संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि ।

शारदाभ्रमिव चञ्चलमायु: किं धनैः परहितानि कुरुध्वम् ॥ ७७३ ॥

 
स कोऽपि स्मर्यतां मन्त्रः स देवो वाप्युपास्यतास्

येन न स्त्रीपिशाचीयं ग्रसते शीतजीवितम् ॥ ७७४ ॥

 
सतां हृदि विनोदाय ज्ञानवार्तातां विचिन्वताम् ।

परोपकरणे यत्नः साधूनां भवतिध्रुवः ॥ ७७५ ॥ ३।

 
सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः ।

किंतु मत्ताङ्गनापाङ्गभङ्गिलोलं हि जीवितम् ॥ ७७६ ॥
 
769 ISM Gore144 V178.
 
770 H Ś77 ; NS3879 (80). BIS. 6671 (3101) Sahityadarpana 285. ed.
Calc. (1828 ) p. 303. Vet in IA ( III ) 21 ; SRE. p. 277 - 8. 19 ; SDK. 2. 91. 4 (p.
128, Dharmakirti ) ; SS. 43.4; SK 5. 13; SU. 564; SM.V. 14. 12; SLP. 934.
 
w
 
771 NS3 N101 (102).
Bala's trans. संगीत.
 
a) सद्गीत; Kavi
 
772 BORI329 599 ( 100 ) ; Pun2101 $ 100 ( 101 ). BIS. 6807 ( 3160)
Amaruśataka 32 (NSP ed. 36): Subhash. 18; Sp. 3668 (Amaruka); SRB. p.
317.5; SBH. 1303; SKM 78. 10 ( Amaruka ) ; SDK 2 126 5 ( p. 150, Amaru ) ;
127. 5 ( p. 151, Yuvatisaninbhogakāra ) ; AMD 107; SS. 56.24; SL. f. 3a ; BPS.
 

 
f. 11b. 62.
 
a
 
) सद्गीत; Ana024 $102.
 
773 D V140; BORI328 V158 ( 149 ), Bik3280 V152 ( 48 ). – SBH. 3316;
SS. 23. 9; SSV. 242.
 
774 D V151; BORI328 V163 ( 59 ) ; Bik3279 V152 ( 48 ) ; āna ( Apte
fragment ) V153 ( final ) - SS. 44.11. 775 ISM Gore144 V185.
 
776 BIS. 6733. Subhāsh. 79; RKB. f. 39a ( Bh. ) ; SRB. p. 372, 180;
SBH. 3266; AMD. 483; SRH. 197. 30; JSV 266 13 ; Aucityavicäracaron of
Kşemendra (KM, 1 p. 132, Vyása).
 
BA