This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
शान्ते मन्मथसंगरे रणभृतां सत्कारमातन्वती

वासोऽदाज् जघनस्य पीनकुचयोर्हारं श्रुतेः कुण्डल॑म् ।

बिम्बोष्टस्य च वीटिकां सुनयना पाणौ रणत्कङ्कणं
 

पश्चालूल् लम्बिनि केशपाशनिचये बन्धो हि युक्तक्रमः ॥ ७६२ ॥

 
शास्त्रं नाधिगतं व्रतं न चरितं दानं न दत्तं मया
 

गङ्गातीरतरङ्ग निर्मलजलैः स्नात्वा हरो नार्चितः ।

तन्वङ्गी नवयौवनस्तनतटी नालिङ्गिता कामिनी
 

इत्थं जन्म निरर्थकं गतमहोऽरण्ये यथा मालती ॥ ७६३ ॥

 
शिकतासु तैलं सुकृतं [ कृ ] तघ्नो शीतं हुताशे रुस्नपनं च [ तीर्थे ] ।

उत्पद्यते कालवशात् कदाचिद् वे [ सा] सुरापो न भवेत् कदाचित् ॥ ७६४ ॥

 
शिखिनि कूजति गर्जति तोयदे स्फुरति जातिलताकुसुमाकरे ।
 

अह ह पान्थ न जीवति सा प्रिया नभसि मासि न यासि गृहं यदि ॥ ७६५ ॥

 
शिशिरे निशासु बांदे वाते शीतयति कुन्दगन्धयते ।
 

कान्ताकुचान्तराले शीते लोके तु भाग्यवान् पुरुषः ॥ ७६६ ॥

 
शीताता हेचइव संकुचन्ति दिवसा नैवाम्बरं शर्वरी
 

शीघ्रं मुश्चति तावदेव हुतचुभुक् कोणं गतो भास्करः ।
ताशा

<flag></flag>ङ्गहुताश<flag></flag>
हृदये त्वत्प्रेयसीभिर्भवान्
 

आस्ते किं करवाम धामरहिता शीतातिभीता वयम् ॥ ७६७ ॥
 

 
श्रुतिस्मृतिपुराणानां यदेकं वाच्यमव्ययम् ।
 

तस्मै विश्वेशमूलाय नमो मुग्धेन्दुमौलये ॥ ७६८ ॥
 
१९५
 
762 Wai2 extra3. - Śp. 3703; SRB p. 321.24; SBH. 2134; SK. 5. 140;
SU. 705; SMV. 18. 12; SLP.1.15.
 
763 BORI Limaye273 Ś19 ( 20 ) ; BU73/29 N58.
शास्त्रं नाधिगतं).
and क्षितितले ( for गतमहो) ; Ujj6414 V54 ( 56 ) and Pun2127 V85 ( corrupt ).
 
d
 
") वेदा नाभ्यसिता (for
मस्तनतटी. - ) एवं ( for इथं )
 
4 ) गंगातोय – ० ) श्यामागीवर
 
M
 
. 4 ) योगो नाभ्यसितो. -) गंगाफेनशशांक निर्मलजले. - ) श्यामांगीवरकुंकुमेन रचिता
भुक्ता न पीनस्तनी ('कुंकुमार्चिततनुर् in Pun2127 ) ; HU2145 V88 (84) शस्त्रं.
 
764 HU2145 N122 (104).
 
;
 
$61.
 
www
 
765 DS62. - ) कुसुमाकुले; F1561. ) स्फुटति. - ०) ते (for सा); Fas
– ०
") नृत्यति ( for कूजति ). c ) ते ( for सा ) ; F+ 568. - 0 ) स्फुटत्ति and
'कुसुमाकुले; S62 in R. P. Dewhurst J. U. P. Hist. Soc. I. - SRB. p. 342. 84; SLP.
10.16. 766 Mys KB 340 and Telugu printed ed. (18401) Ś100 (final),
767 Sri309 $100. 768 IO K7207 and Mys 1642 51.