This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का

कुब्जाया: किमु नाम रूपमधिकं किं तत् सुधाम्नो धनम् ।

वंशः को विदुरस्य यादवपतेरुग्रस्य किं पौरुषं
 

भक्त्या तुष्यति केवलं नवगुणैर्भक्तप्रियो माधवः ॥ ७५६ ॥

 
व्यालुम्पन्ति समाधिमाधिविधुरं वैता मनः कुर्वते

लोभाभाव विशेष भूरिविरहे संप्राप्य चेतो यतः ।

एतासां न वयं न चम्पकरुचिष्वङ्गेष्वनङ्गीकृतं
 

प्रामाण्यो हरिणीदृशां तव दृशोरन्तः स्थिता ब्रह्मणि ॥ ७५७ ॥

 
व्योम्न्येकान्त विहारिणोऽपि विहगा: संप्राप्नुवन्ति क्षितिं

बध्यन्ते निपुणैरगाधसलिलान् मीना: समुद्रादपि ।

[ दुर्नीतं किमिहास्ति किं सुचरितं ] कः स्थानलाभे गुणः

कालो हि व्यसनप्रसारितकरी गृह्णाति दूरादपि ॥ ७५८ ॥

 
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोमुर्दभौ ।

व्याधिर्भेषजसंग्रहैश् च विविधैर्मन्त्र प्रयोगर्वि
षं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्स्यौषधम् ॥ ७५९ ॥

 
शतं वा लक्षं वा नियुतमथ वा कोटिमथ वा

तृणायाहं मन्ये समयविपरीतं यदि भवेत् ।

शतं तल् लक्षं तन् नियुतमपि तत् कोटिरपि तद्

यदाप्तं सन्मानादपि तृणमनश्म्रेण शिरसा ॥ ७६० ॥

 
शरीरं सुरूपं तथा वा कलत्रं धनं मेरुतुल्यं वचश् चारु चित्रम् ।

हरेरङ्गिघ्रियुग्मे मनश् चेन्न लग्नं ततः किं ततः किं ततः किं ततः किम् ॥७६१॥
 
756 PU196 $101 (102). 757 Bik3278 and 3281 V133.
 
758 Ady XXIX-E- 2 N IX 16. Lacuna in c from BIS. 6336 (2922).
Aştaratna2. Nitipradipa5. in Hacb. Kavyakal and Kavyas. Pañc. ed. Koseg.
II. 21. ed. Bomb. 20. Hit ed. Schl. I. 46. Johns. 53; SRB. p. 374 203; SDK.
5. 72. 2 ( p. 325, Vasubhaga); SRK. p. 100. 1 ( Hit.) ; SSD. 4. f. bb.
 
759 WN11; Yo T1 ( but om. in ASP1035 and other ASP MSS of T1 ).
N10 [ Also HU1387 N4 ; Pun2885 and Ady XXV - L-2. N11 ; NS3 N105
(extra) ]. — ") W± Yo T1 भुक्छूपेण - ) W+T14 गौगीर्दभः; Yo T1B गौर्गर्दभः. - ● )
W+
Wat. 4 Ys I1 मंत्रैः (for मन्त्र- ).
 
6
 
6
 
.
 
BIS. 6348 ( 2029 ) Bhartr ed. Bohl, extral. lith.
ed. I. 2. 10, II, 11, Galan6. Paicaratnaã ( Haeb. p. 4 ). Kāvyakal. and Kāvyas.
Carr. 446. Subhash. 282; SRE. p. 41. 68; SBH 2043; SRK. p. 35. 8 ( Bh.);
 
(-
ktāvali 17; SA. 27. 81 (61) ; cf SRH 54 16 ; VS. 883 ( Bh. ) ; SS. 15.2; SSD.
2. f. 132a; SSV. 761; JSV. 209. 4.
760 SDK 5.40 3 ( p. 304, Bh. ) .
761 Meh V160 ( final ). [ Samkarāoärya. 2]