This page has been fully proofread once and needs a second look.

संकीर्णलोकाः ।
 
वरं गृध्रो हँहंसैः सलिलपरितुष्टैः परिवृतो
 

न हंसः क्रव्यादैः पितृवन विहंगैरकरुणैः ।

परीवार: क्षुद्रो दहति गुणिनं चापि पुरुषं
 

सहायैरक्षुद्रैर्भवति गुणहीनोऽपि गुणवान् ॥ ७३४ ॥
 

 
वरं दरिद्वारात् कुशलाश् च पण्डिताः न चापि मूर्खा मणिरत्नमण्डिताः ।

सचक्षुषः शुद्धपटाभिशोभिता नान्यत्र हीनाः कनकैरलंकृताः ॥ ७३५ ॥

 
वरं मृत्युर्बाल्ये न पुनरधनं जी वितमिदं

वरं वासोऽरण्ये न पुनर विवेके च नृपतौ ।

वरं भिक्षा भोज्यं न पुनरपमाने गृहगतं
 
रैं
 

वरं वेश्या भार्या न पुनरविनीता कुलवधूः ॥ ७३६ ॥

 
वरं वनं व्याघ्रजेन्द्र से वितं द्रुमालयं पत्रफलाम्बुभोजनम् ।
सृ

तृ
णेषु शय्या वरजीर्णवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ ७३७ ॥

 
वरमहिमुखे क्रोधामाध्माते करो विनिवेशितो
 

विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।

गिरिवरतटान् मुक्तश् चात्मा वरं शतधा कृतो
 

न तु खलजनावाप्तैरर्थैः ऋतं<flag></flag> हितमात्मनः ॥ ७३८ ॥
 
बा

 
वा
चो हि सत्यं परमं विभूषणं हुआ<flag></flag>ङ्गनानां तपसः कृशत्वम् ।

द्विजस्य विद्येव पुनस् तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् ॥ ७३९

 
वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।

एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ ७४० ॥
 
734 Tan10236 N99.
 
735 GVS2387 V122. Cf. SRB. p. 40. 36 ; ef, SBI, 3449
 
736 D V134 ( adbe ). - ") वरं बाल्यभ्रष्ट्रं न पुनरधनं यौवनमि) पुनरविवेका
धिकपुरे. - ) वरं प्राणत्यागो न पुनरगुणाराममधुना-) पत्नी (for अर्थी); HU2145 N2

 
SRK. p. 237. 71
 
( 15 ) ; Bik3279 V142 ( 38 ) ; BORI328 V146 (138).
(Sphutaśloka).
 
737 Ujj6414 V105 (106) ; HU468 V109; B32.7 N extra4; NS1 Ś3
(N extra); SVP 159 no. not noted. BIS. 5249 (2727 ). Nitiratnal5 in
Haeb. 13 in Kāvyakal. 14 in Kavyasa Bhartr in Sch ofner and Weber. p. 25.
Vrddhacān. 10 12. Pañc. ed. Koseg. V. 21.02. Bomb 23. Hit. ed. Schl. I. 144.
Johns. 160. Subhash 164; SRB. p. 66.46; 8SD f. 139a; SMV. 7. 14.
 
738 - BIS. 5969 (2741 ) Bhartr. Sp. 255; SRE. p. 80.33 ( Bh. ); SBH. 456;
SRK. 47. 3 (ST ) ; Tanträkhvāyika II. 68, Edgerton II 41, SSD 2 f 138b.
 

 
p.
 
·
 
739 C N46; BORI329 N19 ; Ujj6414 N49; GV82387N1; PU496N104
(103). - SRB, p. 84.15 (cf. जयो हि ). 740 ISM Kalamkar195 V108 (111).