This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
वक्तुं पूर्णशशी सुधाधरलता दन्ता मणिश्रेणयः

कान्तिः श्रीर्गमनं गजः परिमलस् ते पारिजातकुद्रुमाः ।

वाणी कामदुधाघा कटाक्षपटली तत् कालकूटं विषं
 

रे रे चारुरदे किमर्थममरै रामन्थि दुग्धोदधिः ॥ ७२६ ॥

 
वनभुवि तनुमात्रत्राण माझीज्ञापितं मे सकलभुवनभारः स्थापितो वत्समूर्ध्नि ।

तदिह सुकरतायामायोस् तर्कितायां मयि पतति गरीयानम्ब ते पक्षपातः ॥७२७

 
वनानिंनि दहतो वह्नेः सखा भवति मारुतः ।
 
१९०
 

स एव दीपनाशाय कुतः क्षीणेषु सौहृदम् ॥ ७२८ ॥

 
वनेऽपि सिंहा मृगमांसभक्षणाद् बुभुक्षिता नंव तृणं चरन्ति ।

एवं कुलीना व्यसनाभिभूता न नीचसङ्गात् सुखमाद्रियन्ते ॥ ७२९ ॥

 
वयं दरिद्राः कुशलाश्च च पण्डिता न चापि मूर्खा मणिरत्नमण्डिताः ।

सचक्षुषः शुद्धपटाभिशोभिता नान्यत्र हीनाः कनकैरलंकृताः ॥ ७३० ॥

 
वयमनिपुणाः कर्णप्रान्ते निवेशयितुं मुखं
 

कृतकमधुरं भर्तुर्भावं न भावयितुं क्षमाः ।,

प्रियमपि वचो मिथ्या वक्तुं जनैर्न च शिक्षिता
 

 
ताः
क इह सगुणो येन स्याम क्षितीवरवल्लभाः ॥ ७३१ ॥

 
वयमेव पुरा ग्रूयूयं यूयमेव पुरा व्रयमू
म्
इदानीमर्थसंबन्धाद यूयं यूयं वयं वयमू म्॥ ७३२ ॥

वरं कार्यं मौनं न च वचनमुक्तं यदनृत
 

वरं क्लव्लैब्यं पुंसां न च परकलत्रासिंभिगमनम् ।

वरं प्राणत्यागो न च पिशुनवादेऽप्यभिरतिर्
 

वरं मिक्षाशित्वं न च परधनास्वादनसुखम् ॥ ७३३ ॥
 
726 BORI329 $100 (101 ) ; Pun2101 $101 ( 102 ) ; BORI Limaye2738116.
BIS. 5897 -ubhash 17; SLP. 1.6.
 
727 X2 extra7.
 
Campūrāmāyana II. 25.
 
728 X: extra8.
 
III. 56. ed. Bomb 57
 
BIS. 5927 (2716). Cana. 99, in Weber. Pañic. ed. Koseg.
Vikramaca 154. Subhash 228, 273 Carr. 487; Sp. 488;
SRB. p. 155. 120; & BH. 2682; SRE. 176 9 ( Bhoja ) ; SRK. p. 223. 15
(Sphutasluka); SL. f. 424, 46&; SSD. 2. f. 90a; SSV. 405; JSV. 247, 1; 8KG.
f. 16a.
 
729 Bar3199N11.
 
BIS. 5931. Subhash. 66.
 
GVS 2387 V122.
 
730
 
Cf. SRB.p. 40. 36; SBH. 3440.
 
731
 
- SKM. 123.7; SDK 5.43 5( Bh. ) ; SRH. 124.17; SHV f 73 803.
 
;
 
732 C V69; D V69 ; I V55 ( 01 ). C 312.
 
SMV. 14 1; SLP.10.9.
 
733 Wa12 N36. BIS. 5981 (272) Hit. ed. Schl. I. 129. Jonhs. 144.
Padyasarhgraha 11 in Haeb and Kāvyas Kavyakal. 10. Vamanap. 66, in
ŚKDr. sub वर; SRB p. 177 985; SRK. p. 239 86 (Sphutasloka ) .