This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
रे रे चञ्चललोचनाश्ञ्चितरुचे चेतः प्रमुच्य स्थिर-

प्रेमाणं बहुमानमेणनयनामालोक्य किं नृत्यसि

किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम्
 

एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ ॥ ७२० ॥

 
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
 
.

अम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।

केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा
 

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ७२१ ॥
रे रे तब

 
रे रे तत्र
क मा रोदीः किं किं न भ्रामयत्यसौ ।

कटाक्षक्षेपमात्रेण करलग्ने तु का कथा ॥ ७२२ ॥

 
रोमन्थमारचय मन्थरमेत्य निद्रां
 
****
 

मुञ्च श्रमं तदनु संचर रे यथेच्छम् ।

दूरे स पामरजनो मुनयः किलेलैते
 
74
 

निष्कारणं हरिणपोत विबिभेपि कस्मात् ॥ ७२३ ॥

 
ज्जा लेस्नेहः स्वरमंधुरता बुद्धयः सौमनस्
यं
प्राणा: स्वाङ्गे पवनसमंता दुःखहानिर्विलासः ।

धर्मः शास्त्रं गुरुजननतिः शौचमाचारचिन्ताः

पूर्णा सस्यैर्जठरपिठरे देहिनां संभवन्ति ॥ ७२४ ॥
 

 
ज्जे नद्यां निमज्ज क्वचिदपि परत तिष्टस् तिष्ठ तिष्ठ प्रतिष्ठ
 
१८९
 
था

या
हि द्रोणीं हिमाद्रे: पुनरपि रसिके भारति स्वस्ति तुभ्यम् ।

सोऽहं पुण्यक्षयेऽद्य प्रचुरपरिभवातङ्क निर्नष्टशङ्कः
 

सेवापङ्के पतामि द्रविणकणधियां निष्कृपाणां नृपाणाम् ॥ ७२५ ॥
 
720 ISM Gore144 V188.
 
721 W_N51 (W1 धराणं for वसुधां in c ) ; Pun2885 N49; N5334
 
- BIS. 5802 (2643) Bhartr. ed. Bohl. extra7. lith ed. I. 2. 50, II. 51. G SK.
SR.B. p. 226166; SRK. p. 189. 1 ( Bh.) ; ST. 6. 9 ; VS. 64 (Panditar
352; PT. 10. 45; SSD. 2. f. 26a; SMV 7.17.
722 Wai2 Ś93.
SRB. p. 26011 (var ) ; SRH 2388; S
(Sphutaśloka); SM. 1408 ; SN. 274; SSV 1391,
.. B. p. 233. : 106
 
• P.2779
 
723 SU1243 ( Bb. ) ; Sp, 949 ( Dharmavardhana
(Dharmavardhana) ; SKM. 26. 5 ; SRK. p. 180.9 (Sp.) RI328 V152 ( 144 ).
 
724 D V139; Meh V137; Bik3279 V147 ( 43 ) 5827 (2657) Paic ed.
- 6
३) प्राणोनङ्गः and दुःखहानिर. - ) सुरगुरुनति - P
 
Koseg. V. 83. ed. Bomb. 97. Subhash. 202; SN. 5ftr. in Schiefner and Weber
.725 HU468 V108.
 
BIS. 5828 (2658 )ñc. ); JSV. 120. 1.
 
p. 25; SDK 5.43 2 ( p. 306 ); SRH, 102.21