This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
यावत् स्वस्थमिदं देहं यावन् मृत्युश् च दूरतः ।

तावदात्म हितं कुर्या: प्राणान्ते किं करिष्यसि ॥ ६८६ ॥

 
यासामंशुकवातेन दीपो निर्वाणतां गतः ।
 

तासामालिङ्गने पुंसां नरके पतनं कुतः ॥ ६८७ ॥

 
यास्यति जलधर समयस् तवापि वृत्तिर्लवीघीयसी भविता ।

तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥६८८ ॥

 
याः पश्यन्ति प्रियं स्वप्ने धन्यांस् ताः सखि योषितः ।

अस्माकं तु गते कान्ते गता निद्रापि वैरिणी ॥ ६८९ ॥

 
युवा युवत्या सार्धं यन् मुग्धभर्तृवदाचरेत् ।

अन्तर्विवृतसङ्गशू चेदसिधाराव्रत हि तत् ॥ ६९० ॥
 

 
यूनाममङ्गं जयतां विशाला: शीलाश् च लीलागृहचन्द्रशालाः ।

गात्राणि पात्राणि विलासिनीनां मध्यं च वेदी भणितं च मन्त्राः ॥६९१॥
 

 
येन यत्र च भोक्तव्यं सुखं वा दुःखमेव वा ।

स तत्र रञ्जज्ज्वा बद्धैव बलाद् दैवेन नीयते ॥ ६९२ ॥

 
ये नित्यं ममव्रतमन्त्रहोमनिरता ध्यानाग्निहोत्राकुला:
 

षट्कर्माभिहृतास् तपोधनधनाः साधुक्रियाः साधवः ।

शी</flag>ग्रावरणा गुणप्रवरणाश् चन्द्रार्कतेजोधिका
 

मोक्षद्वारकपाटपाटनभटास् ते यान्ति परमां [?] गतिम् ॥ ६९३ ॥

 
ये निन्दन्ति परान् स्तुवन्ति च तथा स्त्रीषु निदा कुर्वते

ये तस्यन्तरमामनन्ति यत मे सौमित्रिमित्रादिषु ।

ये भुञ्जन्ति च नि * * रायवशतो भोज्यं तथा भुञ्जते

किं तैरुक्तमपत्र पैर्त वचत्संन्यस्यते तद्वचः ॥ ६९४ ॥

 
ये प्राप्ते व्यसनेऽप्यनाकुलधिय: संपत्सु नैवोन्नता

प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैरपि ।
 
BIS. 5480 (4878 ). Vrddhacān. 4, 4 (3) ; SRB.p. 161. 361 ( Bh. ) .
BIS. 5501. Subhash 33; SR B. p. 251 9 ; SS. 44. 22; SL. f.
 
;
 
688 BU114/7 N104.
 
SRB. p. 218 3.
 
686
 
687 CŚ32.
36&; JSV. 241. 1.
 
689 Wai2 Ś94.
 
(B); SRK. p. 132.99 ( Sp.).
 
691 X $ 21 ; Par 520.
 
692
 
BIS. 5461. Subhāsh. 19; Śp. 3434; SRB. p. 283. 3
 
690 F3N15; Tan4915 N16.
 
beca
 
Ady XXIX-E-2. NIX-14,
 
S.R.B. p. 91 33. 693 NS1 V101.
 
694
 
BORI328 V63.
 
695 Nag299N117. - SHVf 45a 310 ( Bh, ) – 4 ) ते भूमण्डलमण्डनैक-;
 
२४ भ. सु.