This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
काले बालतृणानि खादसि सुखं निद्रासि निद्राग मे

तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ ६७८ ॥
यसा

 
यस्मा
च् च येन च यदा च यथा च यच् च

यावच् च यंत्र च शुभाशुभमात्मकर्म ।

तस्माच् च तेन च तदा च तथा च तच् च

तावच् च तत्र च विधातृवशादुपैति ॥ ६७९ ॥

 
यस्मिञ् जीवति जीवन्ति बहवः स तु जीवति ।

बकोऽपि किं न कुरुते हिंसास्वोदरपूरणम् ॥ ६८० ॥

 
यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् ।
 

अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् ॥ ६८१ ॥
 
१८४
 
S
 

 
याचते त्रिचतुरः पयःकणांशु घाश् <flag></flag>तको जलधरं पिपासया ।

सोऽपि पूरयति विश्वमम्भमासा हन्त हन्त महतामुदारता ॥६८२ ॥

 
यातं यौवनमधुना वनमधुना शरणमस्माकम् ।

स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ॥ ६८३ ॥

 
यामः स्वस्ति तवास्तु रौहिणगिरे मत्तः स्थिति प्रच्युता

वर्तिष्यन्त इमे कथं कथमिति स्वभेप्नेऽपि मैवं कृथाः ।

भ्रातस् ते मणयो वयं यदि भवन्नामप्रसिद्धास् ततः
 

किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ६८४ ॥

 
यामो दुश्चेष्टधारां स्वतनु विगलितां तां पिचाबामो न मां
 
<flag></flag>
पञ्चानामिन्द्रियाणां विषयनिरसनं यत् तदयोद्मो न मांसम् ।

आलिङ्गामो वयं चेत् कुशकुटिलतनु सूक्ष्मणीतां न नारी

शून्ये चित्ता ( ? ) प्रवेशे रविशशिमिथुने मैथुनं तन् न योनौ ॥६८५॥
 
5. 42. 3 (p. 305, Śilhana ) ; SRK. p. 180 10 ( 5 p. ) ; Alamkārakaustubha (KM.
66 ) p. 328; SK 2. 217, 3 177 ; Padyavenī 713; SSD. 2. f. 45.
 
679 Ady XXIX-E-2. N IX-15.
 
BIS. 5343 (2418 ). Pañc ed. Koseg.
 
h 13444H SRB p 92.71; SRK. p.
 
L
 
II. 18. e.1. Bomb. 17, Ht, ed.
 
BIS. 5348 ( 2119 ) Pañc ed Koseg. I 28. ed. Orn. 10. ed.
 
76. 4 ( Hitopadesa ) SMV. 82.
680 X N 24,
Bomb. 23. Edgerton I. 8. Hit. ed. Schl. and Johns. II. 35. Vikramaca. 4; SRB.
p. 98.6; SRH 102 5 ; SSD. 2. f. 96a.
 
682 Y? N28 ; Srn309 N28.
SHV. (f 69a ) 737 ; SSD 2 f 107a.
 
683 BORI326 599; Ujj6414 S103; GVS2317 V1. ८ ) वारणम् ( for
शरणम्); Lim -85/1 $100; Lim 1485 5110; BVE5 V1. Sp. 4160; SRB p. 374
 
.
 
207; SBH. 3394 SDK 552 3 ( p. 311, begins with गलितं for यातं ); SM. 1127 ;
SSV. 1112.
 
681 ISM Kalamkar195 V84 (87).
SR.B. p. 49.160 ( transp. याचते and चातको) :
 
684 Xa oxira6. SR.B. P. 215. 15; SBH. 911 (Govindarāja) ; SKM. 28,
12 (p. 99, Simhapeya; in footnote, Govindaraja ).
 
685 GVS2397 V30; Bik3279 V52 ( 51 ), corrupt.