This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
यला
यत्नादपि कः पश्यति शिखिनामाहार निर्गमस्थानम् ।

यदि जलदनिनदमुदितास् त एव मूढा न नृत्येयुः ॥ ६६४ ॥

 
यथा स्रग्वी तूर्यैर्जन परिवृतो वध्यपुरुषः
 

प्रयातव्यस्थानं निपतति विषादे प्रतिपदम् ।

तथा हे भोगस्था दिवसदिवसे मृत्युनिकटं

व्र
जन्तो मा यूयं भवत विभवैर्दृप्तमनसः ॥ ६६५ ॥

 
यदभावि न तद्भावि भावि चेन् न तदन्यथा ।

इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ ६६६ ॥

 
यदासौ दुर्वारः प्रसरति मदश् चित्तकरिणस्

तदा तस्योद्दामप्रसरर सरूढैर्व्यवसितैः ।

क्
व तद् धैर्यालानं क्व च निजकुलाचारनिगडः
 

क्व सा लज्जारज्जुः क्व विनयकठोरङ्कुशमपि ॥ ६६७ ॥

 
यदि धनिनः सत्पुरुषा यदि च सुरूपाणि परकलत्राणि ।

अनुपचितसुकृतसंचय तत्र हृदय किमीमाकुलीभावः ॥ ६६८ ॥

 
यदि सा प्रमदा ननु रम्यरता प्रमदा शुभदा सुखदा च सदा ।

यदि सा वनिता हृदये निहिता क्व जपः क्व तपः क्व समाधिविधिः ॥ ६६९ ॥

 
यदेते साधूनामुपरि मुखरा एव धनिनो
 

न सावज्ञैरेषामपि च निजवित्तव्ययभयम्

न वा क्लेशोऽमुष्मिन्न परमनुकम्पैव भवति
 

स्वमांसत्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥ ६७० ॥
 
१८१
 
664
 
BIS. 5051 (2281 ) Bhartr in Schiefner and Weber. p. 12. Paic.
ed. Koseg. I. 458. od. Bomb. 108; Śp. 873 ( Bh. ) ; SRE. p. 226. 170 (Bh.);
SBH. 964; SRK. p. 191. 4 ( Sp.).
 
665 MIV VIII 4, 4 ) M: जनपतिवृतो. - ) M+ प्रायाद्वध्यस्थानं; Ms
6
प्रयासन्यस्थानं.
 
666 BORI329 N108 ( 103 ) ; Nag299 N118; Bik3279 N62; Bik3280 N71
BIS. 5181 (2342) Hit Pr ed chl. 28. Johns 29. cf. 2487 (1509), 3519;
SR.B. p. 162.429 (Vyasa ); SBH. 2662; SRH. 200. 26; Tantrākhyāyika II,
113; Edgerton II. 68.
 
667 B1S, 5203 (2335 ). Santis 1, 22 in Haeb 414. Kavyakal. 24.
Satakāv. 24; SRE. p. 368 48; SDK 562 2 ( p. 318; Bh. ) .
 
A
 
N112 ( 113 ) ; RASB G7747 N108 ; I
 
668 B N108; C N100 (101 ) ; E3
N104 (105) ; BORI329 N96 (91).
Pun2101 N112(113); NS1 N1ll(114),
302. 2.
 
669 Bik3277 S1-10.
 
670
 
BIS, 5237 ( 2380 ). Santis. 3. 23 in Haeb 424. Kavyakal, 31.
Satakāv. 34. Nitisamk. 80; SRB. p. 72. 55. (var.); SDK 5. 40. 2 ( p. 304, Bbo ).
 
Cum
 
cad) संचयो न व हृदयं; Jod1 NI10;
 
SHV. f lb 13; SK. 6. 270; JSv.