This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यल्पस्य च विंशतिः ॥ ६५६

 
मुण्डं शिरो वदनमेतदनिष्टगन्धं गात्रं मलेन मलिनं गतसर्वशोभम् ।

भिक्षाटनेन भरणं च हतोदरस्य कष्टं तथापि मनसो मदनेऽस्ति वाञ्छा ॥ ६५७ ॥
सु

 
मु
धा मुग्धे दृष्टिं तरलतरतारां वितनुषे
 

यथा वृत्तिः पूर्वं मम न मनसः संप्रति तथा ।

स एवाहं सेसैव त्वमसि पुनरन्तः सति शिवे
 

मनोभूतो भूयः प्रविशितुमलं दाहचकितः ॥ ६५८ ॥

 
मूर्खत्वं हि सखे ममातिरुचिरं मूर्खस्य चाष्टौ गुणा

आलस्यं बहुभोजनं मुखरता रात्रौंरौ दिवा सुप्तता ।

कार्याकार्यविचारणैकबधिरो मानापमानौ समो
मौ
विद्याशास्त्र विनोंनोदगीतरहितो मूर्खः सुखं जीवति ॥ ६५९ ॥
'

 
मृत्योः सेनां किमेनां न कलयसि जरां वायुवाहाधिरूढां

प्रौछा [ढा ?]नू भोगान् पुरोगान् नगरमपि नत्रद्वारमार्गैः प्रविष्टान् ।

दन्तान् पातान् दिगन्तान् भूयचकित विपर्यस्तवेशांश् च केशान्

सुप्त स्थालोस्यद्यापि जीव स्मरासेसि ने चरणम्णैस् त्वं कुतो माधवस्य ॥ ६६० ॥

 
मृदुत्व मृदुभिः साध्श्लाघ्यं काठिन्यं कठिने जने !

भृङ्गः क्षिणोति काष्ठानि कञ्चलानि दुनोति न ॥ ६६१ ॥

 
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
 

बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।

अर्हन्नित्यथ जैनशास्त्रनिरताः कर्मेति मीमांसकाः
 

सोऽयं नो विधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ६६२ ॥

 
यत्नः कान्तासुखो श्लिष्टं यतःत्नः संस्कृतवाक्य

यत्र गीतरसौ भिन्नः तच्छत्रं वितरं विदुः ॥ ६६३ ॥
 
656 ISM Kalamkar195V118 ( 121 ).
 
657 D and Lim930 / 39V20.
 
658 Jod3 V119; Meh V107.
Lim885/1 V102.
 
***
 
BIS. 4896 (acbd). Subhash 76.
 
") पुरतो तिष्टति शिघे. d) मनो भूर्नो भूयः
 
Sponta
 
659 BORI326 N104.
 
BIS. 4910 ( 4733 ). Udbhata in SKdr. under
निश्चिन्तः. Subãsh. 109 (with our readings) ; SRE. p. 41. 66; SRK. p. 36.21 ( BIS.) ;
SS. 15. 1; SN. 699; BPS f. 28a 173; SSD. 2. f. 132; SSV. 767; JSV. 209. 1.
1660 Meh V84, 661 Bik3276 N extra ( f. 10n. marg.).
 
662 RASB9510 N1. SRB. p. 15. 27 ; SS. 2.58; JSV. 1. 31; Hanūma
nnātaka 1.3. 663F: 599; Nag1087898 (99, corrupt ); Bik3275 Ś109.