This page has been fully proofread once and needs a second look.

१८०
 
भर्तृहरिसुभाषितसंग्रहे
 
मानम
मानमुद्वहतां पुंसां वरमापत् पदे पदे ।

मानहीनं सुरैः सार्धं विमानमपि संत्यजेत् ६४८ ॥

 
माने नेच्छति वास्यत्युपशमे क्ष्मामालिखन्त्यां हिया
खात
ह्रिया
स्वातन्त्र्
ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते ।

तृष्णे त्वामनुबध्नता फलमियत् प्राप्तं जनेनामुना
 
};
 

यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ ६४९ ॥

 
मालतीकुसुमस्येव द्वे गतीह मनस्विनः ।
 

मूर्ध्नि वा सर्वलोकस्य शीर्ते वन एव वा ॥ ६५० ॥

 
मासैरष्टभिरखाह्ना च पूर्वेण वयसा पुनः ।

नरस् तत् कर्म कुर्वीत येनान्ते सुखमेधते ॥ ६५१ ॥

 
मितमायुर्व्ययोऽनित्यं नैति यातं कदाचन ।

परामृशन्ति तदपि न भवं भोग्लोलुपाः ॥ ६५२ ॥

 
मित्रं स्वेच्छतया नृपं नयगुणैर्लुब्धं धनैरीश्वरं .
 

कार्येण द्विजमादरेण युवतिं प्रेम्णातिनीचं स्तवैः ।

बन्धुं च क्षमया गुरुं प्रणतिभिमूर्खं कथाभिर्बुधं

विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम् ॥ ६५३ ॥

 
मुक्ताभि: शुक्तिजीवैः करगतवलयैः कच्छपैर्वा करीन्द्रेः

भूषासंबद्धहेमान्तरगतकलया लाक्षया वृक्षवर्गैः ।

कौशेयी कीटवृन्दैः सुरधुनि सततं प्राप्यते मुक्तिरेभिर्
 

एताभिः सुन्दरीभिः किमुत तनुभृतां ज्ञानभाजां वदामः ॥ ६५४ ॥

 
मुक्ताहार गुणीभूय नोपसर्थ्प्यः स्तनस् त्वया ।

विभवे यस्य काठिन्यं व्यर्थं तदुपसर्पणम् ॥ ६५५ ॥
 
648 Bik3280 N33; PU496 N29; Bik3278 and 3281 N31 ; Pun2101 on
top marg. as N32; ISM Kalamkar 195 N30 ( 31 ) ; Ujj6414 N32 ; HU2145 V39
( 29 ). BIS. 4815 (2180) Bhartr. in Schicfner and Weber. p. 23.
 
649
 
SR.B. p. 77.51; SKM. 126 22 ( p. 440, Bh. ) ; SRH. 175.30
Bhallata); SRK. p. 68.20 ( Sphutaśloka); Bhallataśataka 7 ( KM. 4, p. 141);
SSD. 4. f. 7b.
 
650 F5 N37 ; W N101; HU2145 N53 ( 39 ) ; PU496 N38; Bik3280N44.
Substitute for 34. BIS. 708. 651 Nag299 N120.
652 SU. 1006 (Bh.); Sp. 4092; SRE. p. 367.5.
 
(
 
653 Sxn309 N81. BIS. 4853 ( 2197 ). Nitiratna I in Haeb. 1 in Petrow
37, Kāvyakal. 1, Kavyas 8, Kavitāmrtak 48. SKDr. under मूर्ख: Carr 475; Bp,
1551; SRB. p. 178. 1009 ; SRK. p. 235 53 (ST. ).
 
SRB p. 24624; SK. 6.52.
 
654 IIU2145 N32 ( 29 ).
 
655 Wai2 $100. ●) वैभवे.
 
Chef um