This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
मध्यत्रिवलीत्रिपथे पीने कुचचत्वरे च चपलदृशाम् ।

छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् । ६४१

 
मर्कटस्य गले बद्धा पुष्पाणामित्र मालिका ।

अविनीतस्य या लक्ष्मीः सा चिरं नैव तिष्ठति ॥ ६४२ ॥

 
मर्यादाभङ्गभीतेरमृतमयतया धैर्यगाम्भीर्ययोगात्
 

न क्षुभ्यन्ते च तावन् नियमितसलिला: सर्वदेदैते समुद्राः ।

आहो क्षोभं व्रजेयुः क्वचिदपि समये दैवयोगात् तदानीम्
 

न क्षोणी नादिचक्रं न च रविशशिनौ सर्वमेकार्णवं स्यात् ॥ ६४३ ॥

 
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।

पद्मपत्रस्थितं दोतोयं धत्ते मुक्ताफलश्रियम् ॥ ६४४

 
महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् ।

न क्रियानियमोऽस्तीह स ह्यज्ञस्य प्रकल्पितः ॥ ६४५ ॥

 
मा गाः मृप्रत्युपकारकातरधिया वैवर्ण्यमाकर्णय

श्रीकर्णाटवसुंधराधिपुसुधासिक्तानि सूक्तानि नः ।

वर्ण्यन्ते बिभिर्महार्णवसरिद्दावाग्नि
विन्ध्याटवी-

झञ्झाम<flag></flag>त र्झरप्रभृतयस्तेभ्यः किमात्तं फलम् ॥ ६४६ ॥

 
मातेचं रक्षति पितेव हिते नियुङ्क्ते
 

कान्तेव चावि<flag></flag>रमयत्यपनीय खेदम् ।

कीर्तिं च दिक्षु वितनोति तनोति लक्ष्मी
 
मीं
किं किं न साधयति कल्पलतेव विद्या ॥ ६४७ ॥
 
641 Bik3279 Ś99 (100); Bik3282 $86. cf. कुचशैल. - Sp. 3346; SRB. p.
267. 334; SKM. 53.65.
 
642 E8 N113 ( 114 ) ; Fs N105 ( 103 ) ; Bik3279 N64; Bik3280 N
BORI329 N91 (94) ; RASB 7747 N109; Jodl N111; NS1 N113 (116);
Pun2101 N114 ( 115 );
०) मल्लीनां मालिका यथा ॥;
SSD. 2. f. 142b. ( cdab ).
 
SA. ( cdab) 27.67 ( 47 ).
 
extra ( f. 62b. top marg. ).
 
SDK 4. 8 5 ( p. 231,
 
BIS. 4755 ( 2145 ) Pañc. ed. Koseg. III. 68. Bomb. ed.
645 ISM Gore144 V182,
 
643 Bik3276 N
Suvarnarekha ).
 
644 Meh N108.
 
61; SKB. p. 86. 2; SRK, p. 89. 13 ( Sp. ).
 
646 J3 extra6.
647 G1 M1 - 3N 11.10.
 
BIS. 4807 ( 2174) Vikramaou. 127; SRB. p. 30,
 
144 SBH. 3445; SRK. p. 43 3 ( Sphutasloka); SU. 1431; PT. 3. 28; BPB. 53
SSD. 2. f. 109; SKG. f. 11b.
 
SRB. p. 114 11; SDK 5 404 ( Bilhana ) .