This page has been fully proofread once and needs a second look.

१७८
 
भर्तृहरिसुभाषितसंग्रहे
 
भो लोकाः शृणुत प्रस्तुसूतिमरणव्याघेधेश् चिकित्सामिमां
मा
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।

अन्तर्ज्योतिरमेयमेकममलं कृष्णाख्यमापीयतां
 
A
 

यत् पीतं परमामृतं वितनुते निर्वाणमात्यन्तिकम् ॥ ६३४ ॥
आतश

 
भ्रातश्
चित्त सखे विवेक भगवन्नाचार सर्वे गुणाः

कौलीनत्वमपि क्षमे भगवति व्रीडे सखि श्रूयताम् ।

विद्याभिः परमश्रमेण हि मया नीताः परामुन्नतिं
 

तत् किं मामपहाय यौवनवने कुत्रापि यूयं गताः ॥ ६३५ ॥

 
भ्रान्तं याचनतत्परेण मनसा देहीति वाक् प्रेरिता

भुक्तं मानविवर्जितं परगृहे साशङ्कितःतैः काकवत् ।

साक्षेपं भृकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं
 
यच

यच्
चान्नार्थकृतं तदेव कुरुते तत्रापि सज्जा वयम् ॥ ६३६ ॥

 
मत्तान् वित्तमदेन चित्तजनुषा संजातचित्तभ्रमान्

इन्द्रश् चन्द्र उपेन्द्र इत्यनुदिनं स्तुत्वा नरेन्द्राधमान् ।

द्राक्षातीतरसं दयामयतनुं दाक्षायणीवल्लमं
भं
वीक्षाशिक्षितमन्मथं पशुपतितिं साक्षंषादुपेक्षामहे ॥ ६३७ ॥

 
मत्तेभकुम्भनिर्भेदकठोरन खराशिभिः ।
 

मृगारिरिति नाम्नैव लघुतामेति केसरी ॥ ६३८ ।

 
मद्वंशजाः परमहापतिवंशजा वा ये भूमिपाः सतत मुज्वलधर्मविचाःचित्ताः

मद्धर्ममेव परिपालनमाश्रयन्ति तत्पादुकाद्वयमहं शिरसा नमामि ॥ ६३९ ॥

 
मधुरमधुरस्निग्धं चाङ्गं सुचन्दनरूषितं
 

मृदुभुजलतापाशाश्थाचामी सुकङ्कणभूषिताः ।

प्रकृतिसुरभिस्खैवैरालापाः स्मरोदयदायिनो
 

विरहविधुरस्यैते चित्तं हरन्ति च सेन्द्रियम् ॥ ६४० ॥
 
634 ISM Kalamkar 692 V63; Bik3279 V103 (100); Meh V78 (मे लोकाः
शृणुत); Bik3280 V101 (102). SKM. 132. 6 ( p. 457).
 
635 Jod3 N101 (103) ; Lim 1485 V98.
 
RASB 9510 V86.
 
636 D V95. ") यौवनतत्प । १ ) साशङ्कया; BORI328 799 (97) ;
a ) भ्रातर्याचन । ७) साशङ्कया। - ) यज्ज्ञानार्य: HU1387
V97; Bik3279 V100 ( 97 ); Bik3280V98 (99). BIS. 4643 ( 2079 ) ; 8p. 421;
SRB. p. 77.63; ST. 33. 4. – 6) निःशङ्कया। - ) तृष्णे देवि यदन्यदिच्छसि पुनखन्ना;
(
SHV. f. ( 76b) 859 ( begins भ्रातर्याचन ); SSD. 4. f. 78.
 
637 Srñ309 V100..
 
638 Bik3287 N extra ( marg. f. la ). SBH. 583.
639 ASP1461 extra3. 640 M 4.5 Ś. 1-20; substitute for 273.
 
www.de
 
wing