This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
भारत्या वदनं श्रिया च सदनं गोविन्दकीर्त्या मनो

धर्मेण श्रवणं पैरस् तु तरणं शौर्येण बाहुद्वयम् ।
 

दानेनापि कर: [ समीक्ष्य सततं ] यस्याज्ञया भूतलं

स्थातुं चानवकाशतां कथयितुं कीर्तिस् तु दूरं 'गता ॥ ६२८ ॥

 
भाखास्वानू वेषः कलावान् वचनपरिचयो भ्रूविकारोतिःऽतिवक्त्रः

स्पर्शः सौम्यो गुरुश्च स्तनकलशभरास्खेवेरतान्तश् च शुक्रः ।

मन्दो हासस्तम श्रीः कचनिचय इव सुश्रुभ्रूवा त्वं च केतुः
 

सेवामेवं ग्रहास्ते विदधति सुभगे मुञ्च मानग्रहोऽयम् ॥ ६२९ ॥

 
भिक्षा कामदुधा धेनुः कन्था शीतनिवारिणी ।

अचला च शिवे भक्तिर्विभवैः किं प्रयोजनम् ॥ ६३० ॥

 
भोगे रोगभयं जये रिपुभयं काये कृतान्ताद् भयं
•~

हर्षे शोकभयं सुखे क्षयमयं वित्ते भयं सर्वतः ।

शास्त्रे वादभयं गुणे खलक्षयं रूपे जरातो भयं
 

सर्व नाम भयान्वितं भज सखे विष्णोः पदं निर्भयम् ॥ ६३१ ॥

 
भोगे रोगभुयं सुखे क्षयभूयं वित्तेऽपि भूषापाद् भयं
दो

दा
स्यें सास्वामिभयं जये रिप्रुपुभयं वंशे कुयोषिद्भयम् ।

माने म्लानिभय गुणे खलभयं काये कृतान्ताद् भयं

सर्वं नाम भयं भक्वेत् पुनरहो वैराग्यमेवाभयम् ॥ ६३२ ॥

 
भो भो बुद्धिविचारचारुमतयः पृच्छामि तद् भव्ण्यतां

किं नारायणनामचैधेयमसमं पीयूषधाराः किरन् ।

किं वानन्दपरायणं नियमितं किं वा सुधागर्भितं
 

किं वा स्यूतसुधेव केवलमिदं किं वा परा निर्वृतिः ॥ ६३३ ॥
 
628 Ana ( Apte fragment ) V151. SRB. p. 136 47.
629 Meh S73; Bik3275 975.
 
630 C and HU1376 V57; IO 1151b V60.
 
631 For this and next śloka see note on भोगे रोगभयं ( 294 ). D V136;
Par V103; HU2144 V95 (91) ; Meh V121 and V136 (var.) ; Bik3279 V144 (40).
 
BA
 
632 GVS2387 V104 and BVB5 VI11 ( extra ).
- 6 ) रणे ( for जये, in GVS only ). – " ) देहे ( for काये ) ।
भवेत्पुनरो ) 1; BORI329 V96 (95). ") वित्तेऽग्निभूभृद्भयं ।
खेडे वैरभयं नयेऽनयभयं । d) सर्वेषामभयं भवेत्पुनरियं ।; BORI328 V148 (40). … …)
वित्तेऽभिभूभृद्भयं । third pāda omitted. d) भयं भयमहो ( for भवेरपुनरहो ) ; F+
 
") वित्तेऽग्निभूभृद्धयं ।
a ) सखे भज ततो ( for
6 ) वंशेषु यो । ")
 
a)
 
- ") वित्ते निभूभृद्भयं. – 1) वंशेषु ( for वंशे कु-). - ° ) ग्लानि ( for म्लानि-). देहे ( for
काये ). - ) सखेभयमतो ( for भवेत्पुनरहो ); HU468 V110.
 
a
 
SS. 14.6 (var.) ; SU.
 
1014 ; SM. 1468; SN. 414 ; SSV. 1451 (vür). 633 B V100; Jod3 V118.
२३ भ. सु.
 
darver By