This page has been fully proofread once and needs a second look.

१७६
 
भर्तृहरिसुभाषितसंग्रहे
 
बीभत्सा. विषया जुगुप्सिततमः कायो वयो गत्वरं

प्रायो बन्धुभिरध्वनीव पथिकैः सङ्गो वियोगावहः ।

हातव्योsयमसार एव विरसः संसार इत्यादिकं
 

सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ ६२० ॥

 
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते ।

न छन्दसां केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥ ६२१ ॥

 
ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।
 

तपसा विद्यया तुष्ट्या किमु मत्कलया [?] युता ॥ ६२२ ॥

भगवन्तौ जगन्नेत्रौ सूर्यचन्द्रमसावपि ।
 

काले गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ ६२३ ॥

 
भयप्रमत्तस्य गृहेष्वपि स्याद् अतः स <flag></flag>झास्ते संहषट्सपत्नः ।

जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किंतु नु करोत्यवद्यम् ॥ ६२४ ॥

 
भर्ता यद्यपि नीतिशास्त्रनिपुणो विद्वान् कुलीनो युवा

दाता कर्णसमः प्रसिद्ध विभवः शृङ्गारदी [क्षागुरुः ।

स्वप्राणा] धिककल्पिता स्ववनिता स्नेहै: समं लालिता
 

तं कान्तं [ प्रविहाय सैव युवती जाएंरं] पति वाञ्छति ॥ ६२५ ॥

 
भर्तृहरिभूमिपतिना रचितमिदं नीतिरीतिविज्ञेन ।

ज्ञाते यत्र न मुह्यति धीरोऽधीरः प्रमाणं स्वत् ॥ ६२६ ॥
भवद्भव
यात् ॥ ६२६ ॥
 
भवद्भव
नदेहली विकटतुण्डदण्डाहतं-

त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते 52

व्रजेम भवदन्तिकं तनुमुपेत्य पैशाचिकीं
 

न तु त्रिदिवसंपदं त्रिदशनाथ नाथामहे ॥ ६२७ ॥
 
620
 
BIS. 4464 (1974 ). Santis. 1. 20. IIaeb. p. 413. Kāvyakal. 23;
RKB. f. 39a ( Bh. ) ; SRB . p. 370 93; SDK 5.56 1 ( p. 314, Bilhapa ).
 
621 RASB 7747 ( E type ) N21 ( & stray fron E com. ) ; Pun 2101 N24
( 25 ) ; NS1N24 ( 25 ). BIS. 4484. Subhash 73; SRB p 64 11; SS. 39.7;
SK. 2. 170; SSD. 2. f. 105b; Ancityavicßracarea of Kşemendra ( KM1. p. 150
Māgha ).
 
622 1SM Kalamkar 195 N extra ( on final fol. ) .
623 Ady XXI-E- 2 N IX - 13.
 
BIS. 4527 (2011). Kāvyād 2 172; Śp.
 
449 (Dandikavi); SRB p 905 ( Dandi ) ; SRK. p. 73. 28 (Śp.) ; SSD. 4. f. 2b.
 
.
 
624 ISM Kalamkar 195 V83 (86) corrected from aðafq enua: in ab,
 
625 HU2145N1.
 
SRB 350 79; SRK. p. 117 ( Sphutasloka ).
 
626
 
A N105 ( final ).
 
627 X 2 extra. " ) दण्डाहति ।
प्रमथनाथ ना (order cdab ) ; BU VI0.
5 (KM. 1; p. 7 ).
 
") प्रकृतिमेत्य । d) किमित्यमरसंपद
SK. 1. 15; Sivastuti of Laikesvara