This page has been fully proofread once and needs a second look.

संकीर्ण लोकाः ।
 
पातालान् न समुद्धृतो त बलिर्मृत्युर्न नीतः क्षयं
 

नो मृष्टं शशिलाञ्छनं च मलिनं नोन्मूलिता व्याधयः ।

शेषस्यापि धरां विधृत्य न कृतो भारावतारः क्षणं
 

चेतः सत्पुरुषाभिमानगणना मिथ्या वहन् खिद्यसे ॥ ५९९ ॥

 
पात्रापात्र विशेषोऽस्ति धेनुपन्नगयोरिव ।
 

तृणात् संजायते क्षीरं क्षीरात् संजायते विषम् ॥ ६०० ॥

 
पुंसः स्त्रियां स्त्रियः पुंसां संयोगं प्रति यत् कृतम् ।

स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥ ६०१ ॥

 
पुंसो वर्षशतं ह्यायुस् तदर्ध वाजितात्मनः ।

निष्फलं यदसौ रात्रौ शेतेऽधः प्रापितस्तमः [१] ६०२ ॥

 
पुण्यक्षेत्रं विषयविरतिः सत्तपः साधुसङ्गो
 

दानं वाक्यं कलुरहितं प्राण्यहिंसा च यज्ञः ।

धर्मो जन्तुष्वगतिषु दया जाह्नवी भावशुद्धिः

सम्यग्ज्ञानं भवभयहरं तुष्टिरिष्टा विभूतिः ॥ ६०३ ॥

 
पुरो वा पश्चाद् वा क्वचिदपि वसामः क्षितितले

किमेवं नश् छिन्नं वचनविभवाक्रीतजगताम्

गृहे वारण्ये वा कुचकलशहारे मृगदृशां
 

मणेस् तुल्यं मौल्यं सहजसुभगस्य द्युतिमतः ॥ ६०४ ॥

 
प्रकाममभ्यस्यतु नामः विद्याः सौजन्यमभ्यासवशादलभ्यम् ।

कर्णीणौ सपल्त्न्यः प्रविसारयेयुः प्रसारयेदक्षियुगं न काचित् ॥ ६०५ ॥
 
599 D V124. 4) मृगलाञ्छनस्य (for शशि च ) 1; Eo V117, extra; Es V
extra 4 ; E4 V113 ( 12, extra ) ; Es V119 ( extra ).
 
a ) Eo.5 विमोचितो बत बली
 
d) Eo.5 लज्जसे ( for खिद्यसे);
 
Shah Partny
 
नीतो न मृत्युः क्षयं । 4 ) Do नोन्मृष्टं; E+ नोत्सृष्टं ।
BORI331
 
V131; RASB V109 (112 ) ; F1 2 V101 – 1) नोन्मृष्टं शशलाञ्छनस्य; Fs
 
6
 
V109. – ) नो मृष्टं शशिलाञ्छनस्य ।; BORI329 V93; GVS2387 V109. – 4) नोन्मृष्टं
शशलाञ्छनस्य । . . ) भारावरोहः; Jodi V71 ; Jod3 V125 ; Pun2101 V93. – ) पदवी
 

 
( for 'गणनां ) ; Pun697 V115; NS2V84 ( 83 ) ; BVB5 V74; Meh V124; Par
V102; Bik3278 and 3281 V121; Bik3272 V130 (20).
80.44; SHV. ( f. 78a ) 35; SSV 434; SMV. 7. 20. JSV. 296.6.
 
Śp. 257; SRB. p.
 
BIS, 4031 ( 4526). Prasarigābh. 4 ; SRB p. 157;
 
600 Wai2 extra 9.
203 (Vyāsa ) ; SBH. 2975.
 
601 Pun2101. f. 32b, cf. चेष्टा भवति etc.
 
602 ISM Kalamkar195 V117 (120).
 
1 604 Rajl V extra2.
 
SRB. p. 80.33.
 
605 GVS2387 V108.
 
SR.B. p. 49165.
 
१७३
 
603 Y1N44,