This page has been fully proofread once and needs a second look.

संकीर्ण लोकाः ।
 
नोपभोक्तुं न च त्यक्तुं शक्नोति विषयाञ् जरी ।

अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥ ५८३ ॥

 
नो पश्याम्यसतां मुखं न धनिनां वाचं शृणोम्यश्रवान्

नो मिथ्यागुणकीर्तनैरहरहः संस्तौमि कुस्वामिनम् ।

इत्यालोच्य कबन्ध उद्धृतभुजो वृत्तानुबन्धे स्थितो

दोषोपाश्रय संग्रहव्यसनिनि छिन्तेऽधुना मूर्धनि ॥ ५८४ ॥

 
नो मेघायितमर्थवारिविरहक्लिष्टार्थिशस्ये मया
 
नो

नोद्वृ
त्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् ।

नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं

मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ५८५ ॥

 
नो वक्तुं न विलोकितुं न हसितुं न क्रीडितुं नेरितुं

न स्थातुं न परीक्षितुं न पणितुं नो वा सुतं नोदितुम् ।

नो दातुं न विचेष्टितुं न पठितुं नानन्दितुं वैधितुं
 

नो जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ॥ ५८६ ॥

 
नो विद्या न च भेषजं न वशता नो बान्धवं नो गुरुं

नो इष्टं [ न् ] देवता न जननी न स्नेहबद्धा प्रिया ।

नार्थो न स्वजनैनेन किं न हि कृतं शारीरकं नो बलं
 
$*
 

नो शान्त्या न सुते सुरासुरनरैः संधीतमायुर्ध्रुवम् ॥ ५८७ ॥

 
पश्चाननं परिभवत्युदरेण वेणीदुण्डेन पन्नगकुलं शशिनं मुखेन ।

या सा जगत्त्रयजयप्रथितानताङ्गी बुद्ध्या कया बत बुधैरला बभाषे ॥५८८॥

 
पतङ्गमातङ्गकुरङ्गभुङ्गमीना हताः पञ्चभिरेव पञ्च ।
 

एक: प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥ ५८९ ॥

 
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं
 

नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।
 
it
 
583 Meh Ś78. BIS. 3833 (1652 ). Kāvyād. 2. 326. (?)
 
584
 
Bik3278 and 3281 V132. 585 SDK 5.54 4 ( p. 313, Bh. ).
586 BORI328 V153 ( 145 ).
 
587. BORI328 V120 ( no number ). --- SN. 400 ; SSV. 279 ;
588 H2 $74.
 
१७१
 
SN 400; SSV. 279; JSV. 261. 8.
 
SM. 1395; SN. 260; SSV. 1380; JS. 395; JSV. 240. 3.
 
589 ISM Kalarhkar195 V85 (88).
 
करीरकुटके.
 
590 W N93; Pun2885 N90 ; NS3 N119; BVB5 V101 ( extra ).. ")
●) वर्षा नैव; Lim1485 V extral.
BIS. 3895 (1688 ) Bhartr. ep.
Bobl. 2, 89. lith, ed. I. 91, II. 93. Galan 94. Subhāsh. 187; SRB. 93. 96; SRK.