This page has been fully proofread once and needs a second look.

१७०
 
भर्तृहरिसुभाषितसंग्रहे
 
नायं जनो मे सुखदुःखहेतुर्न देवतात्मा गृहकर्मकालाः ।

मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत् ॥ ५७५ ॥

 
नालस्यप्रसरो जलेष्वपि कृतावासस्य कोशे रतिर्

दण्डे कर्कशता मुखे तु मृदुता मित्रे महान् प्रश्रयः ।

आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
 

यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ५७६ ॥

 
नासीत् कश्चित् परित्राता दाता वा वचसोऽपि च ।

शक्नोति कः परित्रातुं कालेन कवलीकृतम् ॥ ५७७ ॥

 
नित्यमक्लेशलभ्येन शीतले नाविनाशिना ।

एकेनैवामृतेनैष बोधेन स्खेवेन पूज्यते ॥ ५७८ ॥

 
निद्रामुद्रितलोचनो मृगपतिर्यावद् गुहां सेवते

तावत् स्वैरममी चरन्तु हरिणा: स्वच्छन्दसंचारिणः ।

उन्निद्रस्य विधूतकेसरसटाभारेण निर्गच्छतो
 

नादे श्रोत्रपथ गते हतधियां सन्त्वेव दीर्घा दिशः ॥ ५७९ ॥

 
नीचा दुःखेन याच्यन्ते प्रयच्छन्ति न यांचिताः ।

अथ किंचित् प्रयच्छन्ति न गले न च तालुके ॥ ५८० ॥

 
नो खड्गप्रविदारिताः करिघटा नोद्वेजिता वैरिण
 
स्
तन्वङ्गथाग्या विपुले नितम्बफलके नो क्रीडितं लीलया ।

नो जुष्टं गिरिराज निर्झरझरे झांकारिगङ्गापयो
 

मातुर्यौवनहारिणा वद सखे जातेन तैतेनात्रं किम् ॥ ५८१ ॥

 
नो धर्माय यतो न धर्मनिरता नार्थाय यत्ने दशाः
 

कामोऽप्यर्थवतां तदर्थमपि नो मोक्षः क्वचित् कस्यचित् ।

तत् किं नाम वयं तदत्र घटिता ज्ञातं पुनः कारणं

जीवन्तोऽपि मृता इति प्रवदतां शब्दार्थसंसिद्धये ॥ ५८२ ।
 
>
 
**575
 
ISM Kalamkar 194 V91 ( 94 ).
 
Sp.
 
576 HU2144 N101 (103) ; Bik3276 N102; Lim930 / 39 N102.
1137 ; SRB. p. 244 236; SKM. 110.66 (Jayavardhana ) ; SRK. p. 1985 (Śp.)..
 
578 ISM Gore144 V179.
 
577 ISM Gore144 V172.
579 Bik3276 N extra ( f. 9b marg. ) . SRB. p. 231.51. – d) गतधियः
सन्त्वेव दीर्घायुषः.
 
580 A N11.
 
581C V52. – 4) खड्डायैर्न विदारिताः । - ) कालोयं परापिण्डलोलतया काकैरिव
प्रेरितः 1; BORI329 V103. a ) नो खड्डाप्रविदा... वैरिणीस्. ८) नितम्बकलिके ।;
RASB7747 V118 (21); BU V16 ; Pun2101 V extra 2. 1 = V109 ; IO 1151b
V54 ; Nag421 V44; HU1376 V52. SDK 5.54 2 ( p. 313 ).
 
"
 
B
 
www
 
582 BORI328 V144 ( 136 ) ; Meh V125 and V133; GVS2387 V114.
न तत्र निरता नार्थाय येनेदृशाः । ९) तत्के नाम वयं किमत्र । d) इवेति वदतां ।
p. 375 223; SM. 1465; SSV. 1448,
 

 
AMING
 
* )
 
SRB.