This page has not been fully proofread.

संकीर्णश्लोकाः ।
 
न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
 
भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ ५५४ ॥
न देवे देवत्वं कपटपटवस तापसजना
 
जनो मिथ्यावादी विरलतरवृष्टिश् च जलदः ।
प्रसङ्गो नीचानामवनिपतयो दुष्टमनसो
 
जनः शिष्टा नष्टा अह ह कलिकालव्यतिकरः । ५५५ ॥
न निर्मिता केन च दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ५५६ ॥
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्वम् ।
न योगसिद्धिं [न] पुनर्भवं वा वाञ्छन्ति पादं सुरजःप्रपन्नम् ॥ ५५७ ॥
न परिहरति मृत्युः पण्डितं श्रोत्रियं वा धनकनकसमृद्धं वाहुवीर्य नृपं वा ।
तपसि नियमयुक्तं सुस्थितं दुःस्थितं वा वनगत इव वह्निर्दुर्निवार्यः कृतान्तः ॥५५८
न भवति भवति च न चिरं भवति चिरं चेत् फले विसंवदति ।
कोपः सत्पुरुषाणां तुर स्नेहेन नीचानाम् ॥ ५५९ ॥
न भिक्षा दुष्प्रापा पथि पथि मठारामसरितः
फलैः संपूर्ण भूर्षिटपिमृगचर्मापि वसनम् ।
सुखे वा दुःखे का सहपरिपाकः खलु तदा
 
त्रिनेत्रं कस् त्यक्त्वा धनलवमदान्धं प्रणमति ॥ ५६० ॥
 
554 Wai2 extra7, corrupt - BIS. 3295 ( 4301 ). Vrddhacāna, 11.6
SRB. p. 59. 224; SRK. p. 22. 4 ( Sp.) ; ST. 3. 4; VS. 359 ; SK. 2. 119 ; SHV. f.
57b. 582.
 
555 HU2145 N52 ( 38 ).
 
SRB. p. 99 13; SRK. p. 64. 1 (ST).
 
556 A N60. BIS. 3324 ( 1409). Vrddhacāna 16. 5. Vikramacarita 45
Subhash. 175; SS. 46. 15. 557 NS1 V99,
 
mwan
 
१६७
 
558 BORI328 V122 (118 ). – BIS. 3968 ( परिहरति न ). Subhāsh. 82.
 
559 BORI329 N101 (96, Corrupt). SR.B. p. 47. 107 ; SBH. 236 ;
SRH 31. 22 ( Sundarapāņdya ) ; Alankararatnākara515 ( ? ) 23 (?); Hemac-
'andra's Kāvyānuśāsana 5. ( KM 71, p. 208 varr) ; PT : 1. 37 ; BPB. 285; SSD.
2. f. 125b; SSV. 1521; Js. 459.
 
560 A V37 ; B V104 ; D V38. 4) मृगचर्मादि वसनं; Eo.s (and a few
Dhanasāra Mss like BORI3827-1884-87 ) V37 ; F4 V38.
') भुवि
'विटपिमृगचर्मापि (sic ) ; Jod3 V40 ; Pun2101 V37 ; Pun697 V36; NS1 V43; NS2
( 30 ) ; BORI328. V40.
") तं सुखे वा Meh V39;
Bik3279 V42 (41) ; Bik3280 V41; BORI329 V38 ; HU1387 V40.
(1429) Bhartṛ. lith. ed. I. 3. 97. also in Subhash. 312; Prabandhacintāmaņi
82; SN. 320. BPS, f. 258 154.
 
6) मृगविटपिचर्माधिवसनं.
 
BIS. 3302
 
wasversa