This page has not been fully proofread.

संकीर्णश्लोकाः ।
 
१६५
 
अन्ये प्रोत्तुङ्गपीनस्तनकलशभराक्रान्तकायां
 
दिनान्ते
 

 
कान्तामालिज्य कण्ठे मृदुतलशयने शेरते तेऽपि अन्याः ॥ ५४२ ॥
धर्मः प्रज्वलितस् तपः प्रचलितं सत्यं च दूरे गतं ?
पृथ्वी मन्दफला नृपाश् च कुटिलाः शस्त्रापि यु ? ]ध ह्मणाः ।
लोकाः स्त्रीषु रताः स्त्रियोऽपि चपला लौल्यं गतास् तापसाः
साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टे कलौ ॥ ५४३ ॥
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ५४४ ॥
घातस् तात तवैव दूषणमिदं यत् सापि कस्तूरिका
कान्तारान्तरचारिणोऽस्य पृषतो नाभौ कृता मृत्यवे ।
यद्येनां पिशुनस्य यस्य रसनाकन्देऽकरिष्यत्त[स्त] दा
क्लेशो नास्य वधोऽभविष्यदनिशं संतापकर्तु [र्तुः ] सतः ॥ ५४५ ॥
 
धातस तात विरुद्धोऽपि द्वितयं मा कृथा नृणाम्
भृत्यखम विवेकहमन्यरते जने ॥ ५४६ ॥
धिरु किं जीवितमापदे कनिलयं पित्राप्तबन्धूज्झितं
दीनानाथजनोपकार करणव्यापारदूरीकृतम् ।
मन्दीभूतशशाङ्क शेखरपदद्वारविन्दस्मृति
व्यालोलायतलौचनास्तनतटप्रश्लेष विश्लेषितम् ॥ ५४७ ॥
 
85538101; HU1381819; HU2144897 (99 ) ; Meh Š104; Bik3279 $102 (103) ;
.Bik3280 $105; GVS2387 V48 and BVB5 V102 (extra). a ) ते धन्या ये
विरागा... संसारसंगा. - ० ) नगवनगहने. - ) येपि. - ) गाढं (for कण्ठे ). - BIS
-
● - 4
3085 (1313 ) Bhartr ed. Bohl extra 25 ; JSV. 306.2.
 
543 HU2145 N49 ( 36 ).
 
BIS. 3092. Vet. in LA. (III) 30. Subhash.
58; SRB p 99 25; SBH. 3076 (var. ) ; SRK. p. 64 6 ( Sphutasloka).
 
BIS. 3120 (1318 ). Vrddhacāna. p. 20, 13, 10. Hit.
 
544 GVS734 N96.
 
ed. Schl. pr. 25. Johns 26. Galan Varr, 195; SRB. p. 159. 255.
 
545 Bik3276 N extra f. 11b top marg.
 
BIS. 3140 (only ab) Subhāsh.
229 : SRB. p. 61.265 (var. ) ; SRK. p. 23. 13 (var.).
 
546 BORI329. N64 ( 59 ) ; Pun2101 N63 (64).
 
6) द्वितया मा कृथा वृथा.
● ) सत्यत्वम् ; Pun697 N63; NS1 N63 ( 64 ) ; Bik3279 N57 ; Bik3280 N76.
JSV. 168.1..
 
;
 
547 D V129; F1.2V106; BORI329 V98; Pun2101 V98; NS9 V101
(99); 8VP159 V extra 13; Pun2127 V130; Meh V150; Bik3379 V135 (31);
Bik3278 and 3281 V127 ; BORI328 V138 (131 ).