This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
दिग्गजकमठकुलाचलफणिपतिविधृतापि चलति वसुधेयम् ।
प्रतिषश्र

प्रतिपन्न
ममलमनसां न चलति पुंसां युगान्तेऽपि ॥ ५२८ ॥

 
दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवेद् गर्भवासे नराणां

बालत्वे चातिदुःखं मललुलिततनुस्खीत्रीपयःपानमिश्रम् ।

तारुण्ये चातिदुःखं भवति विरहजं वृद्धभावोऽप्रसा
 
40
 
दः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ ५२९ ॥

 
दुरापूरेण कामेन मोहेन च बलीयसा ।
 

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ५३० ॥

 
दुर्जनवदन विनिर्गत वचन वचनभुजंगेन सज्जनो दष्टः ।

तद्विषघानिमित्तं सहसा शान्तिमौषधं पिबति ॥ ५३१ ॥

 
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभापिषिता

शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।

निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुमेवेहते
 

जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया ॥ ५३२ ॥

 
देवं चन्द्रकलाधर फणिधरं ब्रह्माकपालाधरं

गौरीवामरं त्रिलोचनधरं रुद्राक्षमालाधरम् ।

गङ्गोत्तुङ्गतरङ्गपिंङ्गलजदाटाचूडोत्तमां गह्वरं

नीलग्रीवमनाद्रिसिद्धसततं सोमोशृ[?] रक्षाकरम् ॥ ५३३ ॥

 
देशे देशे कलत्राणि देशे देशे च बान्धवाः ।

तं देशं नैव पश्यामि यत्र भ्रात्ता सहोदरः ॥ ५३४ ॥
 
O
 
") °कूर्मकुला ।
 
193
 
528 CN99 ( 100 )
4 ) सत्यं ( for पुंसां ) ; E3 N109 ( 10 );
F1_N99 ; F1_N99. ) कथमपि विटतापि नवलवति (sic ) ; BORI329 N93 (88);
RASB, 7747 N107 (105) ; Jod 1N107 ; Pun 2101 N109 (110) ; NS1 N108 ( 111 )
 
BIS. 1534 (598) begins with कमठकुलाचलदिग्गज. Bhartr. ed. Bohl. extra 23,
Hasb. 2. 109. lith ed. I. 88; SRB p. 48, 121 ; SK 6261; PT. 1.64; SSD. 2. f.
998; SMV. 9 42; JSV. 175. 3.
 

 
529 F3 V68 ( paraphrase of 199 ). BIS. 2825. Subhāsh. 106.
 
530 ISM Kalamkar 195 V119 (122).
 
531 HU632 extra. f. 5.
 
Gimmic
 
SRB. p. 48.120.
 
Ce
 
532 Gujarati P. P. ed. Bhartr. S92, BIS. 2932 (1230) Sahitya-
darpana 40; Śp. 3672 (Sriharsa ); SRB. p. 318. 14 ( Harsa ) ; SBH. 2072
*(Sriharsadeva); SKM. 77. 2 ( p. 274, Sriharsa ); SDK 2 131 1 (p. 153,
Sriharçadeva )
 
533 J3 extral.
 
+ 534- BORI329 N104 ( 93 ).
 
• BIS. 7553. Carr. 408; SRB. p. 361.6; SRH.
 
$
 
57671 (Ankāvalī); Com. on Candrāloka. 6. 14; Sāhityamīmāṁsā 6 (p. 72); SA,
37. 4, Vālmīkirāmāyaṇa VII; JSV, 99, 5.