This page has not been fully proofread.

संकीर्णनलोकाः ।
 
तृषार्तेः सारः प्रतिजलघरं भूरि विरुतं
घनैर्मुक्ता धाराः सपदि पयसस् तान्प्रति मुहु: +
खगानां के मेघाः क इह विहगा वा जलमुचाम्
 
P
 
अयाच्यो नार्तानामनुपहरणीयो न महताम् ॥ ५१६ ॥
तोयैरल्यैरपि करुणया भीमभानौ निदाघे
 
{88
 
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां
धारासारानपि विकिरता विश्वतो वारिदेन ॥ ५१७ ॥
त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रह: स्थीयतां
 
रे रे चित्त कुटुम्बपालन विधौ को वाधिकारस्तव ।
यस्यैते पुरतः प्रसारित दृशः प्राणप्रियाः पश्यतो
* नीयन्ते यमकिंकरैः करतलादाच्छिद्य पुत्रादयः ॥ ५१८ ॥
त्यज दुर्जनसंसर्ग भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यताः ॥ ५१९ ॥
त्रैलोक्यं मधुसूदनस्य जठरे सोऽप्येक देशस्थितः
 
सोऽप्यर्ध हरकङ्कण: स च हरः कैलासकोणे स्थितः ।
कैलासोऽपि न लक्ष्यते क्षितितले सा यन् न मृद्धिन्दुवद्
दंष्ट्राग्रे विलसत्यसौ विजयते लीलावराहो हरिः ॥ ५२० ॥
खमेव चातकाधऽसीति केषां न गोचरः ।
किमम्भोदवरास्माकं का
 
ऐक्तिः प्रतीक्ष्यते ॥ ५२१ ॥
ददति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मृढता।
मनसि तत्त्वविदस् तु विवेचके क्व विषयाः व सुखं व परिग्रहः ॥ ५२२ ॥
 
516 – Śp. 1205; SRB. p. 52. 244; SDK. 4. 63. 1 (p. 270, Bh. ) ; SHV. App.
If Ja. 6; VS. 77 ( Bh. ) ; SK. f. 147a; SS). 2. f. 26a.
 
517 X2 extra 5.
 
SRB. p. 247 47; SK. 3.61.
 
518
 
Meh V149.
 
SKM. 131 41. ( Indrakavi ).
 
519 NS1 52 ; Nag 299 N121; Meh V140; Bik 3287 N extra 3. BIS,
2621 (1063). Vrddhacan. 14. 20. Hit ed. Sehl ad. 85 11. Johns. III. 24. Galan.
Varr. 4; Sp. 734; SA. 27. 78. d) अनित्यतां; Garudamahāpuräna. 108. 26;
SHV. f. 498 358.
 
d ) भज नित्य .
 
BERS
 
520 Nag 421N99; GVS 734 N103. d) लीलावतारो.
 
521 W N50.
 
4 ) W1 प्रतीक्षसे; W2 °क्ष्यसे; W3 °क्षितः I; NS3N114. BIS.
2861 (1081) Bhartr. ed. Bohl extra 6 lith ed. I and III. 2. 49. II. 5C Galan
B3y Sp. 782; SRB. p. 211. 5; SRK. p. 172.4; SG. f. 27b.
 
522
 
BIS. 2705 (1105). Santis. 2. 5. Haeb p. 416 Satakāv. 26; SRB.p.
368. 37; SDK 5.55 1 ( p. 313 ) ; SRK. p. 3812 ( Sphutasloka); RKB. f. 399,
( Bh. ); SSV. 1428.
 
२१ भ. सु.