This page has been fully proofread once and needs a second look.

१६०
 
भर्तृहरिसुभाषितसंग्रहे
 
तथा कवितया किं वा किं वा वनितया तया ।

पदविन्यासमात्रेण मनो नापहृतं यया ॥ ५०९ ॥

 
तरुणि संचर संवर लोचने त्रिनुलेवे सुकुमारपारिग्रहः ।

मम मनोभवनपिडितं न हि शलातामुच्यते मृतमारुणम् ॥ ५१० ॥

 
तस्यातिरेजे नवनीरजाक्ष्याः समुल्लसन्ती नवरोमराजी ।

मुखेन्दुमीतस्तन भीतस्तनचक्रवाकचञ्चु[ क्ष ]ता शैवलवल्लरीव ॥ ५११ ॥
 

 
तानीन्द्रियाणि सकलानि तदेव कर्म

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव
 

त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥ ५१२ ॥

 
तावत् सत्यगुणालयः पटुमतिः साधुः सतां वल्लभः

शूरः सच्चरितः कलङ्करहितः कान्तः कुलीनः कविः ।

दक्षो धर्मरतः सदा स कुशलो विद्वत्सभामण्डनो
 

यावन् निष्ठुरवज्रपातसदृशं देहीति नो भाषते ॥ ५१३ ॥

 
तावत् स्नानसुरार्चनादिनियमस्वाध्यायदानव्रत-

स्तोत्रादीनि पुरा पठन्ति पुरुषा यावन् न लब्धं पदम् ।
 

 
दृष्ट्वा
सर्वगते द्वितीयरहिते निर्नामदेवे वरे
 

किं कार्यं विधिना जपेन तपसा मंत्रेण तन्त्रेण वा ॥ ५१४ ॥

 
तीर्णं जीर्णं कुटीरं वृकनकुलकुलैर। राकुल धान्यशून्यं
 

कन्थावस्त्रं कदन्नं क्षितितलशयनं हंडिका खंडनैका ।

काणी काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना
 

तिष्टत्येका विभूतिस् तदपि न गृहिणो गेहवासं त्यजन्ति ॥ ५१५ ॥
 
.x²
 
509 X 2 extra 3.
 
510 Wai2 Ś92 ( corrupt ). Possibly तरुणि संचर संवर लोचने त्रिभुवने सुकुमारप
रिग्रहः... 511 Gondal 4-130-आ 594; VSP 595.
 
512 W N40.
BIS. 2533 (1019 ) Bhartr ed. Bohl extra 5 lith ed. I. 2.
39. Galan 43. Pañc, ed. Bomb. V. 26. Hit ed. Schl. I. 121. Johns 136. Vikra-
maca. 226; SRB. p. 65. 16; SKM. 125 6 ( p. 437, Ksemendra ) ; SRK. p. 45.21
(Rasikajīvana); Bhojaprabandha 4; Tantrākhyāyikā II. 61, Edgerton. II. 35;
SHV. f. 67a. 700 ( Kgemendra ), £ 82, 94; SS. 39. 29; BPB. 7; SSD. 2. f. 140b;
 
SKG. f. 168.
 
513 NS1 V14. BIS. 2542. Subhāsh. 70 ; SRB. p. 74. 41; SRK.
74. 41 ; SRK. p. 59.3
(Sphutaśloka). 514 FV84(83). 515 HU2145 V21 (20).