2023-07-21 08:33:02 by jayusudindra
This page has been fully proofread once and needs a second look.
भर्तृहरिसुभाषितसंग्रहे
पदविन्यासमात्रेण मनो नापहृतं यया ॥ ५०९ ॥
तरुणि संचर संवर लोचने त्रिनुलेवे सुकुमारपारिग्रहः ।
मम मनोभवनपिडितं न हि शलातामुच्यते मृतमारुणम् ॥ ५१० ॥
तस्यातिरेजे नवनीरजाक्ष्याः समुल्लसन्ती नवरोमराजी ।
मुखेन्दु
तानीन्द्रियाणि सकलानि तदेव कर्म
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव
त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥ ५१२ ॥
तावत् सत्यगुणालयः पटुमतिः साधुः सतां वल्लभः
शूरः सच्चरितः कलङ्करहितः कान्तः कुलीनः कविः ।
दक्षो धर्मरतः सदा स कुशलो विद्वत्सभामण्डनो
यावन् निष्ठुरवज्रपातसदृशं देहीति नो भाषते ॥ ५१३ ॥
तावत् स्नानसुरार्चनादिनियमस्वाध्यायदानव्रत-
स्तोत्रादीनि पुरा पठन्ति पुरुषा यावन् न लब्धं पदम् ।
दृष्ट्वा सर्वगते द्वितीयरहिते निर्नामदेवे वरे
किं कार्
तीर्
कन्थावस्त्रं कदन्नं क्षितितलशयनं हंडिका
काणी काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना
तिष्टत्येका विभूति
.x²
509 X 2 extra 3.
510 Wai2 Ś92 ( corrupt ). Possibly तरुणि संचर संवर लोचने त्रिभुवने सुकुमारप
रिग्रहः... 511 Gondal 4-130-आ 594; VSP 595.
512 W N40.
BIS. 2533 (1019 ) Bhartr ed. Bohl extra 5 lith ed. I. 2.
39. Galan 43. Pañc, ed. Bomb. V. 26. Hit ed. Schl. I. 121. Johns 136. Vikra-
maca. 226; SRB. p. 65. 16; SKM. 125 6 ( p. 437, Ksemendra ) ; SRK. p. 45.21
(Rasikajīvana); Bhojaprabandha 4; Tantrākhyāyikā II. 61, Edgerton. II. 35;
SHV. f. 67a. 700 ( Kgemendra ), £ 82, 94; SS. 39. 29; BPB. 7; SSD. 2. f. 140b;
SKG. f. 168.
513 NS1 V14. BIS. 2542. Subhāsh. 70 ; SRB. p. 74. 41; SRK.
74. 41 ; SRK. p. 59.3
(Sphutaśloka). 514 FV84(83). 515 HU2145 V21 (20).