This page has not been fully proofread.

भर्तृहरिसुभाषितसंग्रहे
 
चर्मखण्डं द्विधा भिन्नमपानोद्गारधूपितम् ।
ये रमन्ते बरात्र तत्र कृमितुल्याः कथं न ते ॥ ४९३ ॥
चलन्ति मेरुप्रमुखा महाचलाश चलन्ति ताराग्रहभास्करादयः ।
कल्पान्तकाले चलते महोदधिनं साधुवाक्यं चलते कदाचित् ॥ ४९४ ॥
चला लक्ष्मीश् चलाः प्राणाश् चलं जीवितयौवनम् ।
चलाचले च संसारे धर्म एको हि निथलः ॥ ४९५ ॥
चिन्तायाश च चितायाश च विन्दुमात्रं विशेषतः ।
चिता दहति निर्जीवं चिन्ता जीवन्तमव्यहो ॥ ४९६ ॥
चीराणि किं पथि न सन्ति दिशान्ति भिक्षां
नैवाङ्क्षिपाः फलभृतः सरितोऽप्यशुष्यन् ।
रुद्धा गुहापि यमिनो धनिनोपपन्नान्
 
कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ४९७ ॥
चेतः प्रेतसमं [ समं - ] गलशतान्यासीदनस् तुप्यति
: प्राय: कायकुटी घटीकु[व]लकुटी रोगैर्भवेज जर्जरः ।
गृध्री सिद्धिहरी दरीव तमसा चक्षुः परं मोहय-
त्यायुर्वायुचलं कलङ्कयति हा जीवं मुहुर्जन्मभिः ॥ ४९८ ॥
चेतोहरा युवतयः सुहृदोऽनुकूला:
सद्धान्धवाः प्रणयगर्भगिरश च भृत्याः ।
वल्गन्ति दन्तिनिवहाश् चपलास तुरूंगा:
 
संमीलने नयनयोर्न हि किंचिदति ॥ ४९९ ॥

चेष्टा भवति पुंनार्योर्या रत्युत्पत्तिरक्तयोः ।
संभोगो विप्रलम्भश च शृङ्गारो विविधो मतः । ५०० ॥
 

 
493 BIS. 2259 (903 ) Bhartr. lith. od. 1. 3. 17 ; SRB. p. 371 123; SRK.
 
p. 250.83 ( BIS. ) ; SK. 6. 500.
 
::494 Nag 299 N116; Moh V130; Bik 3287 N extra 2.
 
495 A V108; Es V extra 9; E VIIS ( 117 ) ; BOR1329 V102 ; Pun 627
V125;
Pun 2101 V102. DIS. 2267-9 (906) Subhāsh 203 319. Canakyanīti-
darpana 5. 20 (19). Vikramñca 270; 68. 23.42.
 
496 Ady XXIX-E-2. Ś JV -20.
 
497 G4 V20; Meh V157; ISM Kalamkar 195 V87 (90).
 
*) Corrupt).
SSD. 2. f. 139a.
 
499 J3 extra 3 ( repeated ) ; SVP159 V extra 19. Śp. 4130; SRB. p.
373174 ( Vikramāditya ); SBH 3318 (Vikranāditya ) ; SRK. p. 144 1 (8phu.
tasloka); SS. 23. 5; SU. 1022 ( Bh. ) ; BPB. 200; SSV. 243; SMV. 8,14,80.7.
500 Pun 2101 f. 32b ( extra ),
 
8 ) परभृतः
 
BTS. 2301 ( 4053 ) ; Bhāgavātap. 2. 2. 5 ; SRB.p. 75.15;
498 GVS2387 VCO.