This page has not been fully proofread.

१५६
 
भर्तृहरिसुभाषितसंग्रहे
 
गतं तत् तारुण्यं युवतिहृदयाहादजनकं
घ्यतीतः सौन्दर्यः समदकरिकुम्भौघदलनः ।
जरा निर्लजेयं शिरसि पदमुचैः कृतवती
परब्रह्मेदानीं जननमरणोच्छेदजनकम् ॥ ४७९ ॥
गंन्धाढ्यां नवमल्लिकां मधुकरस् त्यक्त्वा गतो यूथिकां
तां त्यक्त्वाशु गतः स चम्पकवनं तस्मात्सरोजं गतः ।
बद्धस् तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः
संतोषेण विना पराभवपदं पश्यन्ति सर्वे जनाः ॥ ४८० ॥
गर्भस्थं जातमात्रं शयनतलगतं मातुरुत्सङ्गसंस्थ
 
बालं वृद्धं युवानं परिणतवयसं विश्वमान्यं बलाढ्यम् ।
वृक्षाग्रे शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरें वा
 
पाताले वा प्रविष्टं हरति च सततं दुर्विबाधः कृतान्तः ॥ ४८१ ॥
गर्व नोहते न निन्दति परान् नो भाषते निष्ठुरं
 
प्रोक्तं केनचिदप्रियं च सहते क्रोधं न चालम्बते ।
श्रुत्वा काव्यमलक्षणं परकृतं तिष्ठ वद्
 
दोषांश छादयते स्वयं न कुरुते ह्येतत् सतां लक्षणम् ॥ ४८२ .
गात्रं पात्रं प्रथमवयसि प्रेयसीनां स्तनानाम्
 
आश्लेषाणां तदिदमधुना वन्यमेतत् कृतार्थम् ।
येनासीने त्वयि गिरितटे श्लिष्टनासाग्रदृष्टौ
 
हर्षस्पर्श जहति हरिणश्रेणयः काकण्डूः ॥ ४८३ ॥
गात्रैर्गिरा च विकलश चटुमीश्वराणां कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि ।
न त्वां पुनः पलितकर्णकभाजमेनं नाट्येन केन नटयिष्यति दीर्घमायुः ॥ ४८४ ॥
 
BIS.
 
479 GVS2387 V59; BVB5 V103 ( extra ). ८) कुंभेकदलनः SK.7.37.
480 ISM Kalamkar 692V71. – 4) त्यक्त्वा गतभृङ्ग चम्प ( corrupt ).
2082 (821 ) Bhramarästaka 2. in Haeb. 240. Subhāsh. 153; SRB. p. 75.18 ; SBH.
753 ; SRK. p. 186 14 ( Kāvysamgraha).
 
c) वृक्षाने...पथगते ( for पथिगते). BIS.
 
481 BORI 328 V123 ( 119 ).
2094. Subhāsh. 146 ; SA 38.24; SS. 23.10.
 
482 NS3 N45.
 
(a ) नो दहते; Ana624 N45, ८) क्रोधेन चालम्बते. BIS.
2095. Subhāsh. 195; SN. 709 ; JSV. 182. 2.
 
V111.
 
6 ) D F1 वन्यमन्यत्कृतार्थम् ।
 
483D V137 ; F1.2
c ) F1 अदृष्टे;
BORI328 V149 (141 ). a ) कामकण्डू: ; Pun697 V23 ; SVP139 V extra 17.
– ) धन्यमन्ये कृतार्थम् । 4 ) हर्षस्पर्शाज्जहति 1; Meh V153; HU271 and VSP

V135; Bik3279 V145 (41); Bik3281 V133 ( 134 ) ; Bik3278 V134,
 
484 H V7 ; NS3 V6.
 
SDK 5 42, 2 ( p. 305, Murāri ).