This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
क्षोणीशा श्रयिणां परोपकरणाभावादवाप्तश्रियां
 

कार्पण्यात् सुधियामनध्ययनतो यूनां प्रवासाश्रयात् ।

ज्ञातृणां हरिपादभक्तिविरहादायुर्वृथा गच्छती-

त्येवं शासनमासनं प्रतिदिनं नादो भवत्युच्चकैः ॥ ४७२ ॥

 
क्षौमं वासो वनभुवि गुहातीरगङ्गा निपानं
 

भोज्यं भिक्षा तरुतलगता वीथिका दीर्घशय्या ।

भक्तिः कान्ता हरचरणयोः कीर्तनं क्रीडितानि
 
;
 

ध्यानं शंभोः सुरतिमनिशं त्वत्प्रसादान् ममास्तु ॥ ४७३ ॥

 
खद्योतो द्योतते तावद् यावन् नोदयते शशी ।

उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ ४७४ ॥

 
गङ्गातरङ्गनिर्धूतशीतले वा शिलातले ।
 

सुप्यते सुरतश्रान्तकान्तकान्ताकुचस्थले ॥ ४७५ ॥

 
गङ्गा ता[पा ?]पं शशी तापं दैन्यं कल्पतरुस् तथा ।

पापं तापं च दैन्यं च हन्ति सङ्गो महात्मनाम् ॥ ४७६ ॥

 
गतं कर्णाभ्यर्णं प्रसरति तथाप्यक्षियुगलं
 

कुचौ कुम्भारम्भौ तदपि चुबुकोत्तम्भनरुची ।

नितम्बप्राग्भारो गुरुरपि गुरुत्वं मृगयते
 

कथंचिन् नोऽजैषीस् तरुणिमनि मन्ये मृगदृशः ॥ ४७७ ॥

 
गतं तत् तारुण्यं तरुणिहृदयाह्लादजनकं
 

विशीर्णा दन्तातिर्गतिरपि शनैर्यष्टिशरणा ।

शिरः शुक्लं चक्षुर्घनपटलसुच्छादितमहो
 

मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥ ४७८ ॥
 
472 Ana (Apte Fragment) V152.
कांस्यसमुद्भवः... वदत्युच्चकैः; SRK. p. 238. 76 (ST.) ; SHV. App. I £. 2b). 27.
473D V144. a) नदीतीरगं वारि पानं ( for गुहातीरं ).
निषं ( corrupt ) ; F3 V110; BOR1 328 V164 ( 55 ). - ") करचरणयो:
Bik 3280 V158 (54).
 
B
 
SR.B. p. 180. 1049. ") -त्येवं
 
१५५
 
H
 
d) सुरतमरवाम-
क्रीडितानां;
 
474 Pun2885f 24b ( top marg. ).
168. 2 ( Śp. ); ST. 23. 1 ; SU. 1099 ; PT. 10.
475 Wai2 Ś88; NS1V2 ( cdab )
 
'राज्यते सुरतक्रान्त-; ISM_Kalamkar 846.
 
") गङ्गानिधौतसलिल -; 885 (odab ) in R. P. Dewhurst J. U. P. Hist. Soc. I.
 
Sp. 738; SRB. p. 209 2; SRK. p.
1 ; PMT. 184 ; SSD. 2. f. 3b.
 
476 ASP1461 extra 1.
 
477 BOKI326 $6. – SKM. 52. 7 ( Rudra ) ; Rudrata's Srigāratilaka
 
( KM. 3, p. 117 ) ; SK. 5.260SG. f. 66b.
 
478 F+580.
 
d) भोगेभ्यः ( for विषयेभ्य: ); āna 624 V99.
 
") हृदयानंन्द
 
● ) निजगतिरभूद् (for गतिरपि शनैर् ). - ) जडीभूता दृष्टिः श्रुतिविरहितं कर्णयुगलं.
 
SR.B. p. 76.41