This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
किं कन्दाः कन्दरेभ्यः प्रलयमुपगताः पादपाः किं विशीर्णा:

किं वा शोषं गतास् ते गिरिकुहरगता निर्झरा वारिपूर्णाः ।

किं तद् वैराग्यमूलं सुचरित निशितं ज्ञानखङ्गं प्रनष्टं
 

येन द्वारे नृपाणां धनमदमलिनाः सङ्गमायान्ति धीराः ॥ ४५१ ॥

 
किं कर्पूरैः किमु मलयजैरम्बुभिः किं हिमांशो!
शोः
किं ताम्बूलैः किमथ वसनैः किं नु भोज्यैर्दुरापैः ।

चिद्रूपाणां सरसवचसां सज्जनानां प्रियाणां
 

लीलागोष्ठी यदि सवयसां लभ्यते पुण्यलभ्या ॥ ४५२ ॥

 
किंचिदन्तर्हिते भानौ पद्मिनी वीतरागिणी ।
 

आलिङ्गय मधुपं शेते प्रियः को नाम योषिताम् ॥ ४५३ ॥

 
किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश् च तरवस् तरवस् त एव ।

मन्यामहे मलयमेव यदाश्रयेण कङ्कोलनिम्बकटुजान्यपि चन्दनानि ॥ ४५४ ॥

 
किं बाले तव सुव्रणोऽयमधरो गात्रं च किं ते श्लथं

रात्रावद्य विदग्धभोगपटुना दष्टों मुटां भुजंगेन वै ।

यद्येवं सहसा मृतो [ता] सि न कथं कालेन दष्टा सती

जप्तं तत्समयेऽप्यनन्यमनसा हाहेति मन्त्रो मया ॥ ४५५ ॥
 

 
किं यामि विक्रमपुरं किमु कामरूपं किं यामि दक्षिणापथं मथुरां व्रजामि ।

आराधयामि शिवनाथमनाथनाथं बिम्बायमानहृदयः किमहं करोमि ॥ ४५६
 
1
 

 
किं शाकानि न सन्ति भूधरसरित्कुञ्जेषु मूलानि मा
 
वा
किं वा जीवनमेतदेव विहितं यद् वा वनं न क्वचित् ।

येन श्रीमदमोहमूढमनसां स्थिलात्वाग्रतो भूभृतां
 

श्वासोत्कम्पकदर्शिथिताक्षरपदं देहीति वागुच्यते ॥ ४५७ ॥
 
a
 
451 F2 V60.
 
^) किं दाराः केन्दराभ्यः । **) Omitted.
●) ग्ययुक्तं ( for
ग्यमूलं ). - ( ) धनमलिनमनां सङ्गतिं यान्ति धीराः (sic); Jodhpurl and Nag 1087 V59.
BVB5 V62. – °) ते ( for तद् )... विनष्टं. Also Nag421 V64; Meh V159.
1725 (665) as variant for किं कन्दा कन्दरेभ्यः from Subhash. 66.
 
BIS.
 
452
 
SS.57.9.
 
-
 
" ) मधुपः; M1. 2 S III - 11. Adyar
 
A
 
Pun2101 N extra 3 ( on marg.) ; Ns1 N117 (119 ).
453 G1 Ś III - 10. 6
. 6 ) पद्मिनीव विरा.
XXIII-B-10 $ III-11; Pun2885 560 (54).
Ś 56 ; Pun1538 extra 2; Śri309 Ś26.
 
c
IIU2133 and BORI Limaye273
 
८) गृढरागिणी.
 
(d ) v. 1. कटुकान्यपि, कटुजा अपि.
 
" ) मधुरं.
454 W N.49.
BIS. 1754 (681) Bhartr.
ed. Bohl. extra 8. lith. ed. I and III. 2. 78. Galan. 80. Vetālabh. Nītipr. 12. in
Haeb. p. 528; Śp. 1007 (cdad); SRE. p. 215.7; SBH. 1006; SDK 4.34. 1 (p.
249 ); SRK. p. 19. 77, p. 190. 4 (Śp.) ; Vs. 294; Ss. 29. 6; SK. 2. 186, 6. 178;
SU. 1323; PT. 10. 12 ; SSD. 2. f. 54; SMV. 9. 25; SKG f 15b.
 
455 Bikaner 3275885.
 
predmet
 
456 HU271 V3;
 
457 C and Raj4 V73. a) शाका विरमन्ति.
भूभुजां (for भूभृतां ). ") ताक्षरपदा. F1 V70; IF
Nag421 V66; RASB11030 V74. SBH. 3472.
 

 
Bik3277NI 4.
७) चात्रैव वान्य क्वचित् 0)
V76 ( 75 ); 10 11616 V72 ;
 
www