This page has not been fully proofread.

संकीर्णश्लोकाः ।
 
कन्थासंचरणं कदन्नमशनं ताम्बूलहीनं मुखं
खका त्रुटिता विशीर्ण * * * जाया जरामर्कटी ।
वृत्तिः काय विशोषणेन शिशवो ********
 
मूढानां सुखलिप्सया ननु तथाप्यास्था गृहस्थाश्रमे ॥ ४४३ ॥
कपिकुलनखमुख विदलिततरुतलनिपतितफलाशिनेपि वरम् ।
न पुनर्धनमदगर्वितभ्रूभृङ्ग विलासिनी दृष्टिः ॥ ४४४ ॥
कलिलं चैकरात्रेण पञ्चरात्रेन [ ०ण] बुहुदम् ।
पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ॥ ४४५ ॥
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४४६ ॥
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
कश् चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ४४७ ॥
काचिन् मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती ।
उद्गातुमादाय करेण वीणा मेणाङ्कमालोक्य शनैरहासीत् ॥ ४४८ ॥
कार्कश्यं स्तनयोशीस तरलतालीकं मुखे श्लाघ्यते
 
कौटिल्य कचसंचये च वंदने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये
 
यासां दोषगणो गुणा मृगदृशां ताः स्युः पशूनां प्रियाः ॥ ४४९ ॥
कावेरीतीरभूमी रुह भुजगवधूभुक्तमुक्तावशिष्टः
कर्णाटीचीनपीन स्तनवसनदशान्दोलनस्पन्दमन्दः ।
लोलल्लाटीललाटालकतिलकलतालास्यलीलाविलोलः
 
कष्टं भो दाक्षिणात्य प्रचलति पवनः पान्थ कान्ताकृतान्तः ॥४५०॥
 
443
 
BVB2 V103.
 
444 BVB2 (f 13a ) V extra on marg. Bik 3275 V11.
 
2 ) विकारिणी दृष्टि:
 
445 Meh. V145 cf Garbhopanisad 3.
 
446 ISM Gore 144 V175. Sp. 4223.
 
448 M 3. 5 Ś11-2.
 
BK. 3. 381; SL f 11&; BPS f 30a 191.
 
S
 
447 Nag299N119.
 
Sp. 519; SRB. p. 185. 31 ; SRK. p. 147; 6 (Śp.) ;
 
6) भोजने न वरम्.
 
449 Es V65 ( interpolation ? ). BIS. 1670 (647) Pañc. ed. Koseg. I.
 
r
 
205. ed orn. 153 ed. Bomb 190; SRB. p. 350.78.
 
B
 
450 E2 Ś112 ( extra).
 
Sp. 3811 ( Raksasapandita ) ; SRB. p. 335.136;
 
SU. 811 (Akbari-Kalidāsa ) ; Padyavepi 607; SG. f. 73b; BPS f. 25a 156.