This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
कन्थासंचरणं कदन्नमशनं ताम्बूलहीनं मुखं

ट्वैका त्रुटिता विशीर्ण * * * जाया जरामर्कटी ।

वृत्तिः काय विशोषणेन शिशवो ********
 

मूढानां सुखलिप्सया ननु तथाप्यास्था गृहस्थाश्रमे ॥ ४४३ ॥

 
कपिकुलनखमुख विदलिततरुतलनिपतितफलाशिनेपि वरम् ।

न पुनर्धनमदगर्वितभ्रूभृङ्ग विलासिनी दृष्टिः ॥ ४४४ ॥

 
कलिलं चैकरात्रेण पञ्चरात्रेन [ ०ण] बुहुद्बुदम् ।

पक्षैकेनाण्डकः सोऽथ मासपूर्णे शिरो कुरु ॥ ४४५ ॥

 
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।

तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ४४६ ॥

 
कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।

कश् चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ ४४७ ॥

 
काचिन् मृगाक्षी प्रियविप्रयोगे गन्तुं निशापारमपारयन्ती ।

उद्गातुमादाय करेण वीणा मेणाङ्कमालोक्य शनैरहासीत् ॥ ४४८ ॥

 
कार्कश्यं स्तनयोर्दृशीस् तरलतालीकं मुखे श्लाघ्यते
 

कौटिल्यं कचसंचये च वंदने मान्द्यं त्रिके स्थूलता ।

भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये
 

यासां दोषगणो गुणा मृगदृशां ताः स्युः पशूनां प्रियाः ॥ ४४९ ॥

 
कावेरीतीरभूमी रुह भुजगवधूभुक्तमुक्तावशिष्टः

कर्णाटीचीनपीन स्तनवसनदशान्दोलनस्पन्दमन्दः ।

लोलल्लाटीललाटालकतिलकलतालास्यलीलाविलोलः
 

कष्टं भो दाक्षिणात्य प्रचलति पवनः पान्थ कान्ताकृतान्तः ॥४५०॥
 
443
 
BVB2 V103.
 
444 BVB2 (f 13a ) V extra on marg. Bik 3275 V11.
 
2 ) विकारिणी दृष्टि:
 
445 Meh. V145 cf Garbhopanisad 3.
 
446 ISM Gore 144 V175. Sp. 4223.
 
448 M 3. 5 Ś11-2.
 
BK. 3. 381; SL f 11&; BPS f 30a 191.
 
S
 
447 Nag299N119.
 
Sp. 519; SRB. p. 185. 31 ; SRK. p. 147; 6 (Śp.) ;
 
6) भोजने न वरम्.
 
449 Es V65 ( interpolation ? ). BIS. 1670 (647) Pañc. ed. Koseg. I.
 
r
 
205. ed orn. 153 ed. Bomb 190; SRB. p. 350.78.
 
B
 
450 E2 Ś112 ( extra).
 
Sp. 3811 ( Raksasapandita ) ; SRB. p. 335.136;
 
SU. 811 (Akbari-Kalidāsa ) ; Padyavepi 607; SG. f. 73b; BPS f. 25a 156.