This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
एतस्याः स्तनभारभङ्गुरमुरः कीर्णा नितम्बस्थली

मध्यं मध्यजनाभिगर्तपठितं नाशाचलं चुम्बति ।

धैर्यं धेहि मनःकुरङ्ग पुरतो रोमावलीवागुराम्

एतद्धाभ्रान्तिगतागतव्यसनिनः किं वा विधेयं विधे ॥ ४३७ ॥

 
एतानि तानि नवयौवनगर्हितानि मिष्टान्नपानशयनासनलालितानि ।

हारार्धहारमणिमण्डितभूषणानि भूमौ पतन्ति विलुठन्ति कलेवराणि ॥४३८ ॥

 
एता हसन्ति च रुदन्ति च कार्यहेतोर् विश्वासयन्ति च परं न च विश्वसन्ति ।

तस्मान् नरेण सुशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥४३९ ॥
 
१५०
 

 
एते ते दिवसासूस् त एव तरवस् ताश् च प्रगल्भस्त्रिय
स्
तचू चैवाम्रवनं सकोकिलरुतं सेयं सचन्द्रा मिनिशा ।

वातः सोऽपि च दक्षिणो धृतिहरः सोऽयं वसन्तानिलो
 

हा तारुण्य विना त्वयाद्य सकलं पॉपालालभारायते ॥ ४४०

 
ॐकारे सत्प्रदीपे मृगय गृहपतिं सूक्ष्ममेकान्तरस्थं
 

संयम्य द्वारवाहं पवनमविरतं नायकं चेन्द्रियाणाम् ।

वाग्जालं कस्य हेतोर्वितरसि हि गिरां दृश्यते नैव किंचिंचिद्

देहस्यं पश्य नाथं भ्रमसि किमपरे शास्त्रमोहान्धकारे ॥ ४४१ ॥
 

 
कदा भिक्षाभक्ष्यैः करगलितगङ्गाम्बुतरलैं:
 

शरीरं मे स्थास्यत्युपरत समस्तेन्द्रियसुखम् ।

कदा ब्रह्माभ्यासस्थिरतनुतयारण्य विहगाः
 

पतिष्यन्ति स्थाणुभ्र महतंधियः स्कन्धशिरसि ॥ ४४२ ॥
 
437 Meh Ś106. 438 BORI 326 V5 ( 4 ).
 
439 Es V67 (66). - BIS. 1458 (575) Mrech. 62 63. Paiño. ed. Koseg.
I. 206. ed. orn. 154. ed. Bomb. 192 Vikramac. 16; SRE. p. 355, 8; SRK.
p. 105. 3 ( BIS),
 
440 D V132; F1 2 V109 ; BORI331 V133; BORI 328 V142 ( 134 ) ; NS2
V89 (88) ; Pun697 V121 ; Pun. 2885 $102 ( 97 ) ; BVB5 V117 ( extra ) ;
Bik3279 V138 ( 34 ) ; Bik3281 V129 ( 130 ) ; Bik3278 V130; GVS. 2387 V119.
 
Ka
 
- * ) कृतवस्ताश्चंद्रबिंबाननाः - ० ) तदैवासवनं सकोकिलरवः क्षिपा । - ) वायुर्वातसदक्षिणो
-
मलयजः पंचेषु संदीपितो. - SA. 38. 70; SN. 569.
 
..
 
BIS. 1491 (3857) Bhartr. in
 
441 Ujj 6414 V108; HU 468 V111,
 
Schiefner and Weber. p. 25 Same as 461.
 
442
 
BIS. 1524 (593 ). Santis. 4. 18 in Haeb. p. 428. Satakāv. 38
Nitisashk 88; SRB p. 368, 56; SDK 5.60 1 ( p. 316 - 7 Bh. ).