This page has been fully proofread once and needs a second look.

१४८
 
भर्तृहरिसुभाषितसंग्रहे
 
उत्पादिता स्वयमियं यदि तत्तनूजा
 

तातेन वा यदि तदा भगिनी खलु श्रीः ।

युद्यन्यसंगमवती च तदा परस्त्री

तत्त्
यागबद्धमनसः सुधियो भवन्ति ॥ ४२३ ॥
 

 
उत्सवादपि नीचानां कलहोऽपि सुखायते ।

कपर्दकार्धलाभेन कुशलो बहु मन्यते ॥ ४२४ ॥

 
उदग्रा यौवनयोगाः कुरूपं रूपमाधत्ते ।

यथा तथाव्यये केलिंबा[?]अपि च माधुर्यम् ॥ ४२५ ॥
 

 
उदयति यदि भानुः पश्चिमे दिग्विभागे
 

प्रचलति यदि मेरुः शीततां याति वह्निः ।.

विकसति यदि पद्मं पर्वताग्रे शिलायां
 

न भवति पुनरुक्तं भाषणं सज्जनानाम् ॥ ४२६ ॥

 
उदीरितोऽर्थः पशुनापि गृह्यते हयाश् च नागाश् च वहन्ति नोदिताः ।

अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४२७ ॥

 
उदेति घनमण्डली नटति नीलकण्ठावली
 

तडिद् वलति सर्वतो वहति केतकीमारुतः ।

तथापि यदि नागतः स सखि तत्र मन्येऽधुना
 

दधाति मकरध्वजस् त्रुटितसिञ्जिनीकं धनुः ॥ ४२८ ॥

 
उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत् ।

जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ॥ ४२९ ॥
 
423
444; SSV. 1161.
 
i
 
- SR.B. p. 70.36 (Bh.) ; SBH. 523 ( Bh. ) ; SS. 17.42; SM. 1175; BN.
424 ISM Gore144 V187.
 
425
 
BORI329 N115 ( 110 ) corrupt.
 
426 Wai2 extra 5. – ( ) न चलद्विद्वशा भामिनि कर्मलेषा (oorrupt ) ; MS. Lele
(Kolhapur) extra 1. BIS. 1232 (462), Vikramaca. 249. Kavibhatta Padya
samgraha 6 in Haeb. 530. Prasangābh. 15b. Subhāsh. 209; SRB. p. 51. 222, VS.
846; SS, 46 4; SL. f. 28b; SN 796; SSD. 2. f. 100a; SSV. 316.
 
427 - SHVf 31b99 ( Bh. ) ; SS, 14, 13; SK f 147b; PT. 3. 3; SN. 726;
SSD. 2. f. 102a; SMV. 9. 15.
 
428 Wai2 $101 ( corrupt ). – SU. 513; SK 3 312; SRB. p. 341.67; BG.
 
f. 61b.
 
SRB. p. 821 ( Pañc ); SSV. 331: JS, 70:
 
429 SVP159 V extra 21,
JSV. f. 303a (margin.).