This page has been fully proofread once and needs a second look.

?
 
संकीर्णश्लोकाः ।
 
नृत्यन्तं च दिगम्बरं च जटिलं बालैश् च मुक्तं जडं
 

डिम्भाश् चोपहसन्ति चत्वरपथे दत्त्वा मुहुस् तालिकाकाः ॥ ४१८ ॥
 
Comm
 

 
उडुगणपरिवारो नायको यः सुधायाः
 

शतभिषगनुयातः शंभुमूर्धावतंसः ।

विरहयति न चैनं राजयक्ष्मा शशाङ्कं
 

हतविधिपरिपाकः केन वा लङ्घनीयः ॥ ४९९ ॥
 
"
 

 
उत्खातान् प्रतिरोपयन् कुसुमितांश् चिन्वन् लघून् वर्धयन्

कुआतञ्जात् कण्टकिनो बहिर्निविरचयन् विश्लेषयन् संहतान् ।

अत्युच्चान् नमयञ् शनैरवनतान् संवर्धयन् भूतले
 

मालाकार इव प्रपञ्चचतुरो राजा चिरं नन्दति ॥ ४२० ॥

 
उत्तानोच्छ्रछूनमण्डूकपाटितोदरसंनिभे ।
 

क्लेदिनी स्त्रीसमासक्तिः किं मूढस्य न जायते ॥ ४२१ ॥

 
उत्तिष्ठ क्षणमेकमुद्ह सखे दारिद्र्यभारं मम
 

श्रान्तस् तावदहं क्षणान् मरणजं सेवे त्वदीयं सुखम् ।

इत्युक्तो धनवर्जितेन सहसा गत्वा श्मशाने शवो
 

दारिद्र्यान् भरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः ॥ ४२२ ॥
 
९४७
 
तभू. ● ) युक्तं ( for मुक्तं ). - ) हत्वा मुहुश्चेटिकां; also HU 271 V133; Meh V152
(धिकू नष्टं ); Bik 3278 and 3281 V131 चिन्नष्टं; VSP V132 विभ्रष्टं
 
419 X N89. - BIS. 1168. Subhash 130
 
cil ) भवति विकलरश्मिर्मण्डलं प्राप्य
भानोः परसदनमुपेतः को न यातो लघुत्वम्; SkB. p. 96 4 ( in परगृहवास:); SBH 576;
8RK. p. 75. 1 (Kalpataru ) ; SA 31. 4 ; ST. 25. 6; SHV App I (f. 4a); VS.
249 ; SK. 3. 14; SN. 879; SSD. 2. f. 144a; SMV. 7.9. [cf. 209].
 
420 Bik 3280, Ben60 - 10 and 57 4 N14; IO 1854 f. 234 ( extra ). BIS.
1171 (440) Var. Bhartṛ. in Schiefner and Weber p. 26. Navaratna7 in Haeb.
p. 3 in Petrow. p. 38. Nitisamk, 34. Sp. 1294; SRB. p. 142.15; SBH. 2947;
SRK. p. 124, 24 (Śp.); SMV. 20.13, also f, 45b ( extra in 75 ); JSV. 118, 1;
Hanūmannātaka 9. 34,
 
421 ISM Kalamkar846 Ś32; NS1 V1 ( corrupt ), probably extra ś stanza
Ś
displaced. Sp. 4144; SRB p. 371 119 ; SBH 3341; Jüanārnava of Subha
candra; AMD. 460.
 
BIS. 1190 (446).
 
422 BORI326 V8 ( 7 ) ; HU271 V13; Bik 1027 V74.
Pañc. ed. Koseg. V. 24. Vikramaca. 154b. Subhash. 25; Tantrākhāyikā II. 60 ;
ASRB. p. 67 68; SBH. 3195; SDK 5.48 2 ( p. 309, Vasukalpa ) ; SRK. p.56.6
(Kalpataru ); ST. 43.15; SHY f 65a 682, f. 814, 78; SSD 2 140b.