This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशयो

वराहो वा राहुः प्रभवति चमत्कारविषयः ।

महीमेको मग्नां यदयमवहद् दन्तशल[क ?]लै:

शिरः शेषः शत्रुं निगिलति परं संत्यजति च ॥ ४१२ ॥

 
इयमुच्चधियामलौकिकी महती कापि कठोरचित्तता ।

उपकृत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारभीरवः ॥ ४१३ ॥

 
इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः ।

कथमिह सा दशा सहन्ते कुटिलकटाक्षनिरीक्षणं नृपाणाम् ॥ ४१४ ॥

 
इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।

तृणबाणस् तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ ४१५ ॥

 
इह तुरगशतैः प्रयान्तु मूर्खा धनरहिता विबुधाः प्रयान्तु पद्भ्याम् ।

गिरिशिखरगतापि काकपङ्कि:क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥ ४१६ ॥

 
उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
 

पक्कंवं शालिवनं विहाय जडधीस् तां नालिकेरीं गतः ।

तामारुह्य बुभुक्षितेन मनसा बुद्धिः कृता भेदने
 

आशा तस्य न केवलं विगलिता चक्षुर्गता चूर्णताम् ॥ ४१७ ॥

 
उच्छिष्टं करखर्परं पथि गतं मूर्खैर्जडैधिक्कृतं
 
>
 

विप्रेस तत्त्व रैस् तत्त्वविचिन्तकैर्मनसि त्तं स्वात्मप्रबोधे कृतम् ।
 
१४६
 
412 B N65. – ±) 'त्यतिशये. - ( ) वराहो राहुर्वा. - ") वहन्तसमये. - ( ) निग
लितपरः; E+ N69; BU NGG ( 64 ) ; RASB G7747 N67 (66); NS1 and and Jod 1
N68 (69); Jod 3 N66 ( 67 ) ; Pun 2101 N68 (69) ; Pun 697 &nd Bik 3275 N68;
Bar 5199N71; HU 196 N66. BIS. 1126 (3753) Bhartṛ. ed. Bohl. extra
16. Haeb. 2. 67. Satakãv. 87; SRB. p. 218.96.
 
413 Fs N107 (105) ; RASB G7747 N111; NS1N115 (118). BIS. 1128
 
( 3754) Śp – ) इयमुन्नतिसत्त्वशालिनां – ") महतां - ") दूरतः ( for निःस्पृहा ). - ( ) : शङ्कया
(for भीरवः); SA. 27. 63. - ") इयमुन्नतसत्त्वशालिनां - ) महतां - ) दूरतः ( for
निःस्पृहाः ) – d) संकटा: (for 'भीरवः); SKG. f. 17b; SRB. p. 49. 157 ( Deveśvara ).
SRB.p. 96.6.
 
414 HU2145 V95
 
415 – BIS. 1134 ( 3757 ); Sp. 939; SR.B. p. 233, 99; SRK. p. 180. 6
(Rasikajīvana ) ; SU. 1242 ( Bh.).
 
416 – BIS. 1137 ( 431 ) ; Sp. 198; SR.B. p. 39. 23 ; Padyaveni 770 ( Bh.);
PT. 8. 38; BPS. f. 20a 112 ; SSD. 2. f 109a.
 
BIS. 1161. Subhāsh. 173 257;
 
417 Bik 3280 N48; Ben60 - 10 N47.
SRB. p. 241. 140.
 
418_F1. 2 V110 – ) युक्तं (for मुक्तं). – () मिथस्तालिका:; SVP159 V extra 20
Pun 697 V122 – *) संदिष्टं करकर्परं पथिगतं क्षुद्रैः कृतं निन्दनं. -. ) न समितं चात्मप्रबोधैर्नु-