This page has been fully proofread once and needs a second look.

संकीर्णलोकाः ।
 
आशया ये कृता दासास् ते दासाः सर्वदेहिनाम् ।

आशा दासीकृता येन तस्य दासायते जगत् ॥ ४०४

 
आशा नाम मनुष्याणां काश्चिदाश्चर्यशृङ्खला ।
 

यया [बद्धाः] प्रधावन्ति मुक्तास् तिष्ठन्ति कुत्रचित् ॥ ४०५ ॥

 
आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृणाय मन्ये ।

निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ४०६ ॥
 

 
आहारनिद्राभयमैथुनं च समानमेतत् पशुभिर्नराणाम् ।
 

ज्ञाने नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ ४०७ ॥

 
इदं नासीन् न चोत्पन्नं न चासीन् न भविष्यति ।

तत् तद् ब्रह्मैव सद्रूपमिदमित्थमवस्थितम् ॥ ४०८ ॥

 
इन्द्रं व्ध्यक्षघरं अमेन्थमुदद्धिधिं पञ्चाननं पद्मजं
 
१४५
 

सिन्धुं स्वादुजलं शिवं सितगलं कामं च सद्विग्रहम् ।

शैलानक्षरांस् तथैव च हयान् लक्ष्मीपतिं पिङ्गलं
 

जाने सर्वमिदं * * रघुपते दत्त स्वयं हारिणा ॥ ४०९ ॥

 
इन्द्रः प्रधानं दिवि देवतेषु विप्रो मनुष्येषु नदीषु गङ्गा ।

गावः पशुष्वेषु धने च धान्यं सर्वत्र यापात्रस्य शिरः प्रधानम् ॥ ४१० ॥

 
इयं पल्ली भिल्लैरनुचितसमारम्भरसिकै:
 
h
 

समन्तादा कीर्णा विषविषमबाण प्रणयिभिः ।

तरोरस्य स्कन्धे ग़मय समयं कीर निभृतं
 

न वाणी कल्याणी तदिह मुखमुद्रैव शरणम् ॥ ४११ ॥
 
404 V91 in Pt. Gañgāprasād's printed ed. Moradabad 1912.
 
d
 
405 Ady XXVIII-G-56 V11. - SRE. p. 76.10 a) पशुवत् (for कुत्रचित्);
SRH. 175. 17; SK. 6. 206; SSD. 4. f. 16a.
 
406
 
BIS. 1070 (406). Santis. 2. 15. Haeb p. 418 Nitisannk. 68. Satakāv.
28. RKB. f. 39& ( Bh. ) ; SDK 5.65 3 ( p. 320, Salavāha ); SRB. p. 368.34.
 
;
 
407 Ujj 6414 V108 ( 109 ) ; HU 468 V112. BIS. 1077 { (409) Bhartr.
in Schiefner and Weber p. 25 ff. Hit ed. Schl, pr. 24. ed. Johns. 25. Dampatisa.
25. Subhāsh. 139. Cāņakyanitidarpaņa 17. 17; SA. 7. 10. SS. 14. 15; SN. 175;
SSV. 712. 408 ISM Gore 144 V174.
 
Pig
 
409 MS. Lele (Kolhapur). Extra 2 (corrupt). - SL. f. 31d.
 
410 C984 - 4 ) गात्रं शिरसः; [C28891.
 
)
 
411 - BIS. 1129 (3755 ) Bhartr. in Sp. Sukānyokti 7; Padyaracanā (KM.
 
89. p. 98.39, Bh. ) ; V6. 156; 8K 6 511; SU 1201 ( Bh.) ; SSD. 2. f. 24b.
१९ भ. सु.