This page has been fully proofread once and needs a second look.

१४४
 
भर्तृहरिसुभाषितसंग्रहे
 
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।

क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ ३९७ ॥

 
-आदौ मञ्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं
 

नासामौक्तिकमालतीविकरणं झंकारकं नूपुरम् ।

अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलि[र्] घण्टिका

ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ ३९८ ॥

 
आपन्मूलं खलु युवतयस् तन्निमित्तोऽवमानस्

तासां यावत् सलिललहरीभङ्गुरः पक्षपातः ।

अप्येवं भो परिणतशरच्चन्द्रविबिम्बाभिरामं
 

दूरीकर्तुं वदनकमलं नालमस्मत्प्रियायाः ॥ ३९९ ॥

 
आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः ।

गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥ ४०० ॥

 
आयुर्लेखा पवनचलना श्लिष्टदीपोपमेया
 

संपच् चैषा मदवशचलत्कामिनीदृष्टिलोला ।

तीव्रश् चान्तर्दहति हृदयं विप्रयोगः प्रियेभ्यस्

तस्मादेतत् सततममलं ब्रह्म शान्तं प्रपन्नाः ॥ ४०१ ॥

 
आलिङ्गत्यन्यमन्यं रमयति वचसा लीलया वीक्षते॒ऽन्यं
 

रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं घृणोति ।

शेते चान्येन सार्धं शम [ ? य ]नमुपगता चिन्तयत्यन्यमन्यं

स्त्रीमाया दुश्चरित्रा जगदहितकरी केन कष्टेन सृष्टा ॥ ४०२ ॥

 
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ ४०३ ॥
 
397 Ana1788 N101. BIS. 038 ( 337 ).
Schl. IV 94 ad. II, 138. ed. Johus. II. 144. IV.
101b. 94; PT 9. 20; BPB. 11.
 
398 Bik 3275 5111. SBH. 2137. 399 M3.5 ŚIII-20.
 
") आदेयस्य प्रदेयस्य Hit, ed.
98; SRB p. 161 354; SHV. f.
 
400 BVBE N59; BVB5 extra marg. f. 36; Bik 3281 and 3278 N65;
K. T. Telang's MS. F (Kathavate ) N05. SRB. P. 69. 13; Tantrākhyāyika II.
109; SRH. 13. 6. – ") शेपा (for अन्या). SS. 17. 15; SM. 1218; SSD. 2 f. 107a;
")
SSV. 1203; SKG. I. 12a; Prabandhacintamani 265 ( Bh. ) .
 
6 ) संपद्वेषा...
 
SS. 44. 3; SSD.
 
a
 
401 D VIS; BORI 328 V165 ( 156 ) - ) आयुश्लेषा.
'दृष्टलोला. - ) तीव्रस्वान्त; Bik. 3279 V150 ( 35 ).
 
402 F1 $62 - 8) शृणोति ( for वृणोति ); Ujj6414502.
 
4. f. 20a.
 
403 1SM Kalamkar 692 V67.