This page has not been fully proofread.

१४२
 
f. 31a.
 
अर्था हसन्त्युचितदानविहीनचित्तं
भूमिर्नरं च मम भूमिरिति वाणम् ।
जारा हसन्ति तनयानुपलालयन्तं
मृत्युर्हसत्यवनिपं रणरङ्गभीरुम् ॥ ३८२ ॥
अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं
मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् ।
धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं
 
382
 
भर्तृहरिसुभाषितसंग्रहे
 
पश्चात्तापहृतो जरापरिणतः शोकाशिना दह्यते ॥ ३८३ ॥
अवचनं वचनं प्रियसंनिधावनवलोकनमेव विलोकनम् ।
अवयवावरणं च यदंशुकं व्यतिकरेण तरङ्गसमर्पणम् ॥ ३८४ ॥
अवज्ञानाद् राज्ञां भवति नृपहीनः परिचरं
 

 
जनम् तत्प्राधान्याद् भवति न समीपे बुधजनः ।
बुधैस् त्यक्ते राज्ञो भवति न च नीतिर्गुणवती
विनष्टायां नीत्यां सकलमपि शुष्येन् नृपकुलम् ॥ ३८५ ॥
अविदितशपस विशेपा वाणी निःसरति वक्रतो येषाम् ।
गुदवदन विवरभेदो रदनैरनुमीयते तेषाम् ॥ ३८६ ॥
अविरलमदजलनिवहं भ्रमरकुलानी कसेवितकपोलम् ।
अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥ ३८७ ॥
अव्याधिगात्रमनुकूलतरं कलत्रं
 
वेश्म प्रसिद्धविभवं निशिता च विद्या ।
श्लाघ्यं कुलं चरमकालगतिः समर्थो
 
मातुः कटाक्षपरिणामविभूतय ते ॥ ३८८ ॥
 
BIS.
 
Suhhāsh
 
Y2 N40. SRB. p. 176 956; SRK. p. 226. 54 (
226 54 ( Sphutasloka); SL.
383 D VI48; Meh V155; BORJ 326 V97 ( 96 ) ; HU2144 V96 (92).
593 ( 217 ). Hit. ed. Sehl. I 149. ed. Johns. 163. Vikramaca. 272.
172; SRK. p. 94. 5 ( B]). ) ; SS. 23. 13; SN. 394.
 
Y3822.
 
SDK. 2. 8. 4 (p. 73, Kālidāsa); Kavindravācanasamuc-
385 Bik 3280, Ben60-10 and Ben57-4 N13 – 4) ततस्तत्प्राधान्या;
 
384
 
caya 250.
 
TO1854 f. 23a extra.
 
ed. Rodr. p. 177 ; SRB p. 152. 412.
 
386 M3.5N. I – 11. — BIS. 682; Subhāsh. 258.
 
387 ISM Kaļamkar 195 N1(0), perhaps not meant as a Bhartṛ. śloka.
 
३88 Ady XXIX-E-2 N II, (final, without number ),
 
BIS. 653 (241). IIit ed. Schl. II. 75 ed. Johns. 76.