This page has been fully proofread once and needs a second look.

:
 
संकीर्णश्लोकाः ।
 
अयं निजः परो वेति गणना लघुचेतसाम् ।

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ३७६ ॥

 
अये दिष्ट्या नष्टो मम गृह पिशाची परिचयः
 

परावृत्तं मोहात् स्फुरति च मनाग् ब्रह्मणि ममः ।
विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्
तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रति मुहुः ॥ ३७७ ॥
 
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥
३७८॥
 
अरण्यं सारङ्गैर्गिरिकुहरगेहाश् च हरिभिर्
दिगन्ता मातङ्गैर्वनमपि सरोजैरनुगतम् ।
त्वया चक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः
सतां माने म्लाने मरणमथ वा दूरशरणम् ॥ ३७९ ॥
 
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थले कमलरोपणं सुचिरभूषरे वर्षणम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतस्
तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ ३८० ॥
 
अरुणांशुरुचं नवोदितं कुचयुग्मप्रसृतां निभिनीम् ( 3? ) ।

घनकुङ्कुमरागशङ्किनी मुहुरक्षोयमूर्मिवारिभिः ॥ ३८१ ॥
 
परावृत्तं मोहात् स्फुरति च मनागू ब्रह्मणि ममः ।
विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात्
 
तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रति मुहुः ॥ ३७७ ॥
अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥३७८॥
अरण्यं सारङ्गैगिरिकुहरगेहाश् च हरिभिर्
 
दिगन्ता मातङ्गैर्वनमपि सरोजैरनुगतम् ।
त्वया चक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः
 
सतां माने म्लाने मरणमथ वा दूरशरणम् ॥ ३७९ ॥
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
 
स्थले कमलरोंपणं सुचिरभूषरे वर्षणम् ।
श्रपुच्छमवनामितं बधिरकर्णजापः कृतस्
तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ ३८० ॥
 
में हैं
 
377 – SDK 5 65 1 ( p. 320, Bh. ).
 

 
१४१
 
376 BIS. 550 (203) Bhartr. in $P. MS. Danaprasamsä 6. 2. 35 in Galan.
Hit, ed. Schl. I. 64 ed Johns. 12; Vikramacaritra 67. Pañcatantra ed. Bomb. V.
38; Śp. 273 (anon. ) ; SRE.... 70. 9; SBH. 498 ( Bhattodbhata); SDK 5. 35,
2 (p. 301, Kesata); SRH 168 6 ( Udātta); SA. 16. 13; ST. 5. 5; VS. 356 (Keśata);
SU. 1484; PT. 1. 4 ; SG. f. 15b; SSD 2 f 106D; SSV. 443.
 
379 F+ 559.
SR.B. p. 177. 990; SRK. p. 234
Mahānātaka. 2. 46; SLP. 4. 42,
 
378 C N103 (104)
 
Bik 3280 N64.
 
4) देवहतं; BORI329 N100 ( 35 ) ; Bik 3279 N45;
BIS. 567 (208); Paine ed. Koseg. I. 24. ed. Bomb. I. 20.323.
V. 44. Hit. ed. 8chl. II. 17. ed. Johns. 10 ; Śp. 446; SRB p. 91 47 ; SRK. p. 72.
26 ( Prasaigaratnāvalī ) ; SRH 35. 55 ( Itihāsa ) ; SS. 23. 16; SSD. 4. f. 2b;
 
SKG. f. 18b.
 
39 ( Sphutasloka).
 
380 – BIS. 570 (209). Pañc. ed. orn. I. 255; Edgerton I. 104 ; Tantrākhya-
yikā I. 105; SR.B. p. 40.55 ( Bh. ) ; SBH 448 ( BlL. ) ; SRH. 124. 20; SRK.
p. 37. 25; Kuvalayānanda 68a ( 53a); Alaikārasarvasva (KM. 35 p. 100 ) ;
SK. 2. 106; PT. 8. 10; SSD. 2. f. 146a; JSV. 120.2.
 
381 ASP1888 extra 2.