This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
अधरामृतेन पित्तं नश्यति वायुः पयोधरयुगेन ।

अनवरतरतेन कर्फफं त्रिदोषशमनं वपुर्नार्याः ॥ ३६२ ॥

 
अधीत्य सकलं श्रुतं चिरमपास्य घोरं तपो

यदिच्छसि फलं तयोरह हि लाभपूजादिकम् ।

छिनत्सि तरुपल्लवप्रसरमेव शून्याशय:
 

कथं समुपलिप्सते सुरसमस्य पकंक्वं फलम् ॥ ३६३ ॥

 
अध्यात्मन्यवधीयतां भवरसे वैराग्यमानीयतां
 

विद्वद्भ्यः समधीयतां सुरसरित्तीरे सदा स्थीयताम् ।

भिक्षार्थं व्यवसीयतामनुदिनं सत्कर्म संचीयतां
 

विष्णुश् चेतसि धीयतां परतरे ब्रह्मण्यथो लीयताम् ॥ ३६४

 
अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।

शोच्याति प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥ ३६५ ॥

 
अनर्थमकरागारादस्मात् संसारसागरात् ।

उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ॥ ३६६ ॥

 
अनल्पं जल्पन्तः कति बत गता नो यमपुरं
 

पुरस्तादस्माकं विधृतवदना व्याप्तनयनाः ।

अतीता यद्येवं न हि निजहितं चेतसि वयं
 
वहाँ

वहा
मो, हा मोहाद् विषयविषजातींतीदनशिनः (?) ॥ ३६७ ॥
 
erl
 
362 5200 4) पीतं. -- ") नश्यति ते पयोधराल्लोके. - ) अनवरता श्लेषेण न च

कम्पत्रिदोषं शमनीयति सध्या 1; BORI 331 S105 ( 107 ); GVS2387 $101.
अधररसपानेन पित्तं
 
")
 
d
 
, नश्यति वातं पयोधरस्पर्शात् - 4 ) तस्याः (for नार्या :). BVB5
 
www
 
१३९
 
८) शमयति वातं ( for नश्यति वायुः ). – ० ) अविरलसुरतेन. - ) स्त्रीणां ( for
 
Cm-
Ś104.
नार्या: ); Nag1087 599 (100). - SEH. 2340; SHV App 11 (f 2a ) 13; SLP.
 
2. 20.
 
363 BORI328 $103 - ") छिन्नसि स्रुतयस्तरो; BU 61.04. - )
 
चिरमुपास्य. ८) तयोरिह हि. ") छिनासि... शून्याशया. – 1) लिप्स्यसे; Bik 3279
693 (95); Bik 3280596.
 

 
Proverains
 
364 HU468 V113; Ujj6414 V109 (110). BIS. 3328 (1412 ) Bhartr.
in Schiefner and Weber. p. 26. Santiśataka 3. 11. in Haeb. 422. Satakāv. 32,
Nitisamk, 75; SDK 568. 2 ( p. 322, Bh. ).
 
365 ISM Gore144 V176.
 
366 ISM Gore144 V183.
 
d
 
367 C V45. – ') विटतनयनाः व्यात्तवदना – ( ) प्रतीता. – ( ) मोहाद्विषयजाताद-
2
वसिताः; D V96. – ० ) व्यात्तनयनाः – ( ) प्रतीना[ता ? ] येप्येवं. – ) महामोहादस्माद्विषय;
 
b
 
॰)
 
www.
 
BORI328 V100 (98); IO 11516 V47 ; HU1387 V98; HU1376 V44; Bik 3279
V101 (98) ; Bik 3280 V99 (100).