This page has been fully proofread once and needs a second look.

t
 
भर्तृहरिसुभाषितसंग्रहे
 
स्थाल्यां वैडूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनोघैः

सौवर्णैर्लाङ्ग लाप्ग्रैर्विलिखति वसुधामर्कमूलस्य हेतोः ।
 

 
छित्त्वा कर्पूरखण्डान् वृतिमिह कुरुते कोद्रवाणां समन्तात्

प्राध्प्येमां कर्मभूमिं न चरति मनुजो यस् तपो मन्दभाग्यः ॥ ३४३ ॥

 
स्थितिः पुण्येऽरण्ये सह परिचयो हन्त हरिणैः
 

फलैर्मेध्या वृत्तिः प्रतिनदि च तल्पानि दृषदः ।

इतीयं सामग्री भवति हरभक्तिं स्पृहयतां
 

वनं वा गेहं वा सदृशमुपशान्तैकमनसाम् ॥ ३४४ ॥

 
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां

ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंङ्कमूले ।
 
१३४
 
343 { N } Om. in A Y? NS1 ; Punjab 2101 N extra 2.
W1.3 X2_Y1-6.4 T वैदूर्यमय्यां; X। बैडुर्यमय्या. C W1 तिलकणांशू; Eo Fs X
(by corr. ) तिलखलिं; F1 W2.1 तिलखलीं;
तिलगणं; Get तिलखिलं;
 
" ) CF 2 - 5 H 2
Ys.
Y1A. 1 तिलकणं; Y1Be च लजुनं; G1 M1-3
 
M 1.5 तिलमलं ( for तिलखलं). BDEot it.2.3.5MW X
 
5
 
G1.3M चंदनैर्. B2 DF 2. 5 W X1 Y1 इन्धनाद्यैः; EFis I 2 X 3 - 0T1 GB - 6 लौघे::
Gat इंदनोधैः -- ) B: लिंगलामैर; H लागलायैर; J लांगुलामै: Wt लंगिकार: Wat
लोंगलामैर् . E H I J 1 W2t X 2 X 3 विलखति; T2 विलिखत D Eat att Five Has
J_Y1Ac.4–6.7 (orig. ) TGM अर्कतूलस्य; Fs अर्कमूल्यस्य; Wee. + X 2 X1B कर्ममूलस्य.
खंड; Y+G2.3 षंडान् ( for
 
• °) C भित्त्वा. B श्रीखंड ( for कर्पूर ): C वृक्षान्; Eot. 3
-खण्डान् ).
कोद्रवस्या; J2 कोद्रवीणां; Wat कौद्रवाणां.
चरितः;
 
E2 वृतिहिम; Ja Go वृतिमिव; X कृषिमिव; X कृषिमिह; M3 वृतिरिह C
 
3
 
X4 C
 
2) Eo-2.4 विचलति; Jat रचयति; Jio न
 
Y.8 T G+ न भजति J1 M3 मंदभाग्या:.
 
BIS. 7226 (3311 ) Bhartr ed. Bohl. and lith ed. I 2 98 lith ed. II. 100,
III. 99. Galan 104 ; SRB. p. 95 127 ; SBH. 3045; SRK. p. 77 10 ( Bh. )
 
SSD. 4. f. 26b.
 
344 {V } Found in A D E, F4 V39 [ Also BORI 329 V39 ; Punjab 2101
V38; BORI 328 and Jodhpur 3 V41; Punjab 697 V37 ; NS1 V44; NS2 V32
( 31 ) ; NS3 V110 (extra ). ] ± ) Eo.2–4 F4 स्थितः; Est पुण्यारण्ये. F½ परिवृतो.
As हि रणैः.
 
० ) D मध्या; Eo. 2 मेधा-; F+ मूलैर् ( for मेध्या ). F½ प्रतिदिनवदत्यापि
हृढदः - ) D हि विरक्तौ; F4 (m.vas in text ) हरशक्तिं ( for हरभक्ति ). Eot स्पृहयति.
 
• BIS. 7228 (5316 ) Bhartr. lith ed. I. 3. 96, II. 33.
 
BORI 329, Punjab 2101 and NS1.2. Missing
B ( Ba orig.) C-कुसुमजलैर्: X कुसुमचयैर; Ys
 
345 {V } Om. in A, F1,
n Y7. – 4 ) J3 गंधै: (for गाङ्गः ).
- फळकुसुमैर्: G4 कुसुम शतैर् D [अ]पि भो त्वां; F2 विभोस्त्वां; G1 निवेद्य; Ms.6 निवेद्यं
( for विभो त्वां ). 0) B H ध्यायन्निर्विश्य पश्यन् ( H3t तस्य ) ; C J2 ध्येयं ध्याने (Ja 'नं )
निवेश्य; D क्वापि ध्यानं निवेश्य; Eat. 3t at Fध्येये ( Ea यं) ध्यानं नियोज्य ( F2 जयं); Fs