This page has not been fully proofread.

संशयितठोकाः ।
 
१२१
 
अवकरनिकरं विकिरति तत् किं कृकवाकुरिव हंसः ॥ ३०७ ॥
यदेतत् स्वाच्छन्थं विहरणमकार्पण्यमशनं
 
सहायैः संवासः श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरतिचिरस्यापि विमृशन्
 
न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ३०८ ॥
यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः ॥ ३०९ ॥
यन् नागा मदवारिभिन्नकरटास् तिष्ठन्ति निद्रालसा
द्वारे स्वर्णविभूषिताश् च तुरगा वल्गन्ति यद् दर्पिताः ।
 
N101] - 1 ) Y 3 कदापि संजातं. Est संजातं ( for जातम् ). - ० ) C अविकारं ( for अवकर
निकरं ). B1 Eo - 2.5 Y 3 विकरति. - 2 ) F+ Y3 कृतवाकुरिव.
 
BIS. 5220. (2363 ) Bhartr ed. Bohl extra 21. Haeb. 2. 107. Satak&v. 33;
Sp. 811; SRB p. 221 9 ( Bhattavāsudeva); SBH. 691 ( Bhattavāsudeva); SRK.
p. 184 11 (Rasikajivana); SSD. 2. f. 17b.
 
308 { V } Om. in W, Jodhpur 1, NS2 &nd BVB5.
 
582.
 
Missing in Y7, Mysore
a ) J3 यदाहं F1. 2 J S ( W om. X 2 lacuna; Y7 missing ); स्वच्छंदं. A
विरमणम्; X 2 विरहणम्. Y: अपायस्य ( for अकार्पण्यम् ). Est अशमं; Y3 Gat शमनं ( for
भशनं )... 6 ) B2 C Eoe F 2.3 Y1. 2 M1. 3 - 5 सहायै: ; Est G4 सहाय्यैः; E3c साहाय्यैः (E
 
Y3
 
com. परिकरेण सह ); ½1 सहार्पै ; X साहाय्ये ; G1 सहाय्यः ; M2 सहाय: ( for सहायै : ).
चारण्ये ; Ms संवाद: ( for संवासः ). F3 Jit T3 सबैक; F1 शमैर ( for 'शमैक- ).
-प्रतिफलं; F1 -वृतफलं. ° ) Et Fs मंदस्पंद; F2 मंद मंदं; I [s ] मंदस्पंदं
 
X
C
 
BCE F2 - 6 H
 
-
 
I J X Y ( Y7 missing ) T G2 - 5 M1. 3 - 5 अपि (for अति- found only in A G1 M2 ) D
विचरति; 1 बहिरिति
 
चिरस्यापि ). Dसुचिरं;
 
4 B2 चरस्यापि; D विमृश्याथ; F2 विमृश्यन; Ya च कस्यापि (for
 
7-विरतं ( for विमृशन् ). Js चिरःसाधितमृशन् (corrupt) - )
 
P
 
J3 परिणतम्.
 
BIS. 5256 (4821, 3hartr. lith. ed. II. 3. 51. Schiefner and Weber p. 24;
SRB.
P. 368. 46.
 
4 ) F3
 
309 {6} Om in A C D I X Y, BVB2, BORI 326, Ujjain 6414 and NS3.
यद्यस्ति . B नातिरुचितं; F3 W नास्ति रुचिरं; FoJ नातिरुचिरं.
b) न तस्य
F2 corrupt; F3 स्पृहया ( for स्पृहा). W तत्रास्य
(W1.20.3C. 40 मनोज्ञेपि ). - c ) F अतिरुचिरेपि सुधांशौ.
F4
सरोजिन्या:; H नलिनी नानुरागमाधत्ते.
 
स्पृहाम ( Wst न ) भोग्येपि
 
4 ) F5 W न मनःकामः-
BIS. 5288 (2291) Bhartr. ed. Bohl. 1. 103; SIP. 5.39 (Bh. ).
 
तन्त्र.
 
B
 
Fs
 
310 { N } Found in B D, E3 ( N60 (59), not collated ) ; IFs N52; and H [ Also
BORI 329 N 59 (54) ; Punjab 2101 ( N55 = 56 ); BU N55 (53) ; Jodhpur1 N59;
NS1 N55 (56); NS2 N55; NS3N59] - a ) B2 मदभिन्न गल्लकरटास्. - ० ) B F5 हेम-
( for स्वर्ण - ). Fs विमूर्छिता (for -विभूषि ). 132 हेषंति ( for वल्गन्ति ) - ( ) B -निनर्दे:
)
( for पणवैः ). B2 Fo सुप्तस्तु – 4 ) H -सिद्धि ( for ऋद्धि- ) .
-
 
१६ भ. सु.