This page has been fully proofread once and needs a second look.

दानं भोगो नाशस् तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ ५० ॥
 
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति॥५१॥
 
रत्नैर्महार्घैस् तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद् विरमन्ति धीराः॥५२॥
 
सन्त्यन्येऽपि बृहस्पतिप्रभृतयः संभाविताः पञ्चषास्
तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।