This page has been fully proofread twice.

हमने पूर्वार्ध में कहा था कि पञ्चीकरण आगे कहेंगे सो यहाँ
वर्णन करते हैं--
 
एतेषां पञ्चतत्त्वानां तामसांशात्
पञ्चीकृत पञ्चतत्त्वानि भवन्ति ।
 
अर्थ-- इन पांचों तत्वों के तामस (तमोगुण) अंश से
पञ्चीकृत अर्थात् पञ्चीकरण किये हुए पञ्चमहाभूत उत्पन्न हुए।
 
शङ्का-- पञ्चीकरणं कथमिति चेत् ?
 
अर्थ-- यदि आप कहो कि पञ्चीकरण किसे कहते हैं ?
 
समाधान-- एतेषां पञ्चमहाभूतानां तामसांशस्व-
रूपमेकैकं भूतं द्विधा विभज्य एक-
मेकमर्द्धं पृथक् तूष्णीं व्यवस्थाप्याऽपरम-
परमर्द्धं चतुर्धा विभज्य स्वार्धमन्येष्वर्धेषु
स्वभागचतुष्टयसंयोजनं कार्यं, तदा
पञ्चीकरणं भवति । एतेभ्यः पञ्चीकृत-
पञ्चमहाभूतेभ्य: स्थूलशरीरं भवति,
एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ॥
 
अर्थ-- तो यह जो पञ्चमहाभूत हैं इनके <error>तमाम</error><fix>तम</fix> (तमोगुण)
अंश को निकाल पृथक् २ स्थापना करे पश्चात् इनके आधे २
टुकड़े कर अलग २ रक्खे, और एक तरफ इन आधे किये हुये