Original

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ ९२ ॥

Segmented

ब्रह्माण्डम् मण्डली-मात्रम् किम् लोभाय मनस्विनः शफरी-स्फूर्तेन अब्धि क्षुब्धो न खलु जायते

Analysis

Word Lemma Parse
ब्रह्माण्डम् ब्रह्माण्ड pos=n,g=n,c=1,n=s
मण्डली मण्डल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
लोभाय लोभ pos=n,g=m,c=4,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
शफरी शफरी pos=n,comp=y
स्फूर्तेन स्फूर्त pos=a,g=m,c=3,n=s
अब्धि अब्धि pos=n,g=m,c=1,n=s
क्षुब्धो क्षुभ् pos=va,g=m,c=1,n=s,f=part
pos=i
खलु खलु pos=i
जायते जन् pos=v,p=3,n=s,l=lat